SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १४८ ऋषिभाषितटोका भावनयाऽनुप्रेक्षादिना विभावयेत् , न हैमं दन्तकाष्ठं खादेत् खादितुं कामयेत चक्रवर्त्यपि (२३) ॥ हे सुविहितपुरुष, अल्पकालकमन्तरं क्षणस्तोकमुहूर्तमात्रं प्राप्य तस्य विभावयतोऽपि विपुलः फलागमः, किं पुनस्तस्य यः सिद्धि प्रति पराक्रामेत् ? ॥ आर्द्रकीयमध्ययनम् । स्रवन्ति सर्वतः स्रोतांसि, किं न स्रोतोनिवारणम् ? कथं स्रोतः विधीयत इति पृष्टो मुनिराख्यायात् (१) ॥ जाग्रतोऽप्रमत्तस्य मुनेरिन्द्रियाणि पञ्च सुप्तानि, सुप्तस्य मुनेस्तु पञ्च जाग्रति । पञ्चभिः सुप्तै रज आदोयते पञ्चभि न प्रद्भी रजः स्थापयेत् (२) ॥ शब्दं श्रोत्रं, रूपं चक्षुर्गन्धं घ्राणं, रसं जिह्वा, स्पर्श त्वगुपादाय मनोज्ञ वा पापकं वा मनोज्ञे न रज्येत् , पापके न प्रदुष्येत् मनोज्ञे अरज्यति मुनो, इतरस्मिन्नमनोज्ञे न दुष्टे, अविरोधिषूदासीनेषु वस्तुष्वसुप्तो भवेज्जागृयात्, एवं स्रोतः पिधोयते (३-१२) ॥ (१३) (१४) (१५)....विधेयं गजं....(१६) (१७) (१८) (१९) । वर्धमानाध्ययनम् । यथासत्यमिदं सर्वम् । इह यत् क्रियते कर्म तत् परतः परलोकेऽत्रबुध्यते, मूलसिक्तेषु वृक्षेषु तेषां शाखासु फलं दृश्यते (१) ॥ (२) (३) ।। हिंसन् हन्तारं लभते (४)। (५) ॥ भद्रकानि भद्रकानीति मन्यन्ते जनाः, मधुरं मधुर : परुषं परुषमिति मनुते, कटुकं कटुकमिति भणितम् (६) ॥ कल्याणमिति भणतः कल्याणैतत्प्रतिश्रुत् , पाप कमिति पापका (७) ॥ (८) ॥ वाय्वध्ययनम् । पाश्चीयाध्ययनस्य कृष्छा इह योज्यन्ते व्याकरणैः। कोऽयं लोकः ? जीवाश्चैवाजीवाश्चैवेति लोकः ? चतुर्विधो लोको व्याख्यातस्तद्यथा द्रव्यतः क्षेत्रतः कालतो भावतः । कस्य वा लोकः? आत्मभाव आत्मना भवति लोक इति योज्यम् । स्वाम्यमुद्दिश्य जीवानां लोको, निर्वृत्ति निष्पत्तिमुद्दिश्य जीवानां चाजीवानां च । को वा लोकभावः ? अनादिकोऽनिधनः पारिणामिको लोकभावः । । केन वाऽर्थेन लोक इति प्रोच्यते ? लोकतीति लोकः । का गतिः ? जीवानां च पुद्गलानां च गतिर्द्रव्यतः क्षेत्रतः कालतो भावतः । व्याकरणस्य तु पाठान्तरं यथा जीवश्चैव गमनपरिणताः पुद्गलाश्चैव गमनपरिणता इति । कस्य वा गतिः ? जीवानां च पुद्गलानां च गतिरित्याख्याता । केचित्तु पठन्ति यथा
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy