SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ऋषिभाषितटीका १४९ द्विविधा गतिस्तद्यथा प्रयोगगतिः स्वेच्छया गतिर्विनसा गतिस्त द्विपरीता जीवानां च पुद्गलानां चेति । को वा गतिभावः ? अनादिकोऽनिधनो गतिभावः । पाठान्तरं तु यथा औदयिक-पारिणामिको गतिभाव इति । केन वाऽर्थेन गतिरिति प्रोच्यते ? गम्यते इति गतिः । अन्ये तु गम्यमाना इति गतिरिति पठन्ति । इमानि चत्वारि पाठान्तराण्यस्याध्ययनस्यान्ते गतिव्याकरणग्रन्थात् प्रभृति सामित्तं ति यावदयं द्वितीयः पाठो दृश्यत इति प्रवेशितानि । उत्तरगामिनामपि सूत्राणां स द्वितीयः पाठ इति वक्ष्यते । ऊर्ध्वगामिनो जीवा, अधोगामिनः पुद्गलाः । कर्मप्रभवा जीवाः, परिणामप्रभवाः पुद्गलाः; कर्म प्राप्य फलविपाको जोवानां, परिणाम प्राप्य पुद्गलानाम् । द्वितीयः पाठस्तु पापकर्मकृतो जीवानां परिणामः, स एव पुद्गलानामिति । न कदाचिदियं प्रजा मनुष्यादिकाऽव्याबाधसुखमनुपरुद्धसुखमेषेत कशां कशायित्वा हिंसां कृत्वा । द्वितोयपाठस्तु यथा न कदाचित् प्रजा प्राकार्षीद् अदुःखमिति । जीवा द्विविधां वेदनां वेदयन्त्यनुभवन्ति, तद्यथा प्राणातिपातेन यावन्मिथ्यादर्शनेन । विरमणपदं त्विह न युज्यते । अस्येह दृश्यमानत्वाद् वृद्धलेखकदोषेण विस्मृतानि कानिचित् सूत्राणीत्यनुमीयते । पूरितं विदं छिदं II-पुस्तकेन यथा एवं यावन्मिथ्यादर्शनशल्येन कृत्वा जीवाः शातनां वेदनां वेदयन्ति । प्राणातिपातविरमणेन तु यावन्मिथ्यादर्शनशल्यविरमणेन कृत्वा जीवा अशातनां वेदनां वेदयन्तीति । एतेनैव प्रकारेण द्वितीयपाठेन पूरितं छिद्रं यथा आत्मकृतो जीवा भवन्ति, कृत्वा कृत्वा यद् यद् कृतवन्तस्तत् तद् वेदयन्ति, तद् यथा प्राणातिपातेन यावत् परिग्रहेणेति । स एव द्वितीयः पाठोऽनुबध्यते यथा एष खल्वसम्बुद्धोऽसंवृतकर्मान्तश्चातुर्यामिको निम्रन्थोऽष्टविधं कर्मग्रन्थिं प्रकरोति, स च चतुःषु स्थानेषु विपाकमागच्छति, तद्यथा नैरयिकेषु तिर्यक्षु मनुजेषु देवेषु । आत्मकृता जीवा न पर कृताः कृत्वा कृत्वा वेदयन्ति, तद्यथा प्राणातिपातविरमणेण यावत् परिग्रहविरमणेण । एष खलु संबुद्धः संवृतकर्मान्तश्चातुर्यामिको निर्ग्रन्थोऽष्टविध कर्मप्रन्थि न प्रकरोति, स च प्रागुक्तेषु चतुःषु स्थानेषु न विपाकमागच्छति । आदिपाठस्तु मिथ्यादर्शनविरमणेनेतिप्रभृत्यनुबध्यते यथा किं तु जीवाः शातनां नाशनां वेदनां वेदयन्ति । यो यदर्थ यद्वस्तुनो बिभेति तत् न समुच्छेत्स्यते अर्थात् स एव समुत्थास्यति । निष्ठितकरणीयः सन् मडाइ त्ति मृतादी प्राशुकभोजी, उपलक्षणत्वादेषणीयादीति व्याख्याप्रज्ञप्तिवृत्त्यनुसारेण व्याख्येयम् । स्पशुकेति स्थाने तु प्राशुकेत्ययुक्तं प्रवदन्ति वृत्तिकारानुयायिनः । मृतादी निर्ग्रन्थो निरुद्धप्रपञ्चो व्यवच्छिन्नसंसारो व्यवच्छिन्नसंसारवेदनीयः प्रहीणसंसारः प्रहीणसंसारवेदनीयो संसारमार्गान् न पुनरप्यत्रत्वं समागच्छति । पार्थीयमध्ययनम् । द्वितीयपाठस्तु
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy