SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४० ऋषिभाषितटीका साधयित्वा सर्वदुःखेभ्यो मुच्यते (१)॥ एष त्वर्थत एव श्लोकयोरनुक्रम इति व्यक्तम् (३)॥(४)॥ मर्म सशल्यजीवं च पुरुषं वा मोहघातिनं गुरु शल्योद्धरणयोगं च यो जानाति स शल्यहा (५)।। (६) (७)। 'परकीयसर्वसावद्ययोगं दुश्चरितमिहाद्य नाचरेत् अपरिशेषं सर्वथा निरवद्ये चरिते स्थितस्य न कल्पते पुनरपि सावद्य सेवितुम् । एतानि गद्य-पदानि विदु-नामर्भाषितमिति दृश्यते, पूर्वगतास्तु तृतीयादयः श्लोकाः शेषभाषितानां कल्पेन तद्विवरणत्वाद् गद्यानुबद्धव्याः ॥ विद्वध्ययनम् । अयतो त्यक्तयत्नः खलु भो जीवः पुरुषो वज्र हिंसां समाददाति । कथमेतत् ! प्राणातिपातेनादिनाऽरतिरतिभ्यां मृषामायया मिथ्यादर्शनशल्येन वज्रं समादाय हस्तादिच्छेदनानि प्रत्यनुभवमानाः संसारसागरमनुपरिवर्तन्ते जीवा यथोक्तं नवमाध्ययने । यः खलु भो जोवो वज्रं न समाददाति, कथमेतत् ? अस्यास्तु पृच्छाया उत्तरादवियोजनीयत्वाद् ऋषि-नाम अयत इत्यादि प्रथमवाक्यमनुसारयितव्यम् । उत्तरं तु यथा प्राणातिपातादिविरमणेन श्रीत्रादीन्द्रियनिग्रहेण वज्रमसमय॑ हस्तादिच्छेदनानि व्यतिपत्य शिवं स्थानमभ्युपगतास्तिष्ठन्ति । शकुनी शङ्कुप्रघात तथा वारिपात्रधरो वरत्रं रज्जुं च विभज्य विभावयेताम् (१)॥ वार्षगण्याध्ययनम् । सर्वमिदं जगत् पुराऽतीतकाल आर्यमासीत् । -(१)॥(२) (३) (४)।। किंरूपं तु तदामिति आर्य साधु ज्ञानादित्रयं, तस्माद् आर्य सेवस्व (५)॥ आर्यायणाध्ययनम् ।। २० उत्कटाः पञ्च प्रज्ञप्ताः, तद् यथा दण्डोत्कटो रज्जूत्कटः स्तेनोत्कटो देशोत्कटः सर्वोत्कटः । दण्डोत्कटो नाम यो दण्डदृष्टान्तेन आद्यमध्यावसानानां प्रज्ञापनया समुदयमानं शरीरमित्येतान्यभिधानानि व्याहरन् नास्ति शरीरात् परं जीव इत्येतेन प्रवादेन च भव-गति-यवच्छेदं वदति । रज्जूत्कटो नाम यो रज्जुदृष्टान्तेन समुदयमात्रशरीरप्रज्ञापनया पञ्चमहाभूतस्कन्धमात्रं शरीरमित्येतान्यभिधानानि व्याहरन् संसारसंसृतिव्यवच्छेदं वदति । स्तेनोत्कटो नाम योऽन्यशास्त्रदृष्टान्तग्राहैः स्वपक्षोद्भावनानिरतो ममैतदितिव्याहरन् परकरुणच्छेदं वदति । देशोत्कटो नाम योऽस्ति न्वेष जीव इति सिद्धे सति अकादिका है नीवस्य देशोच्छेदं अपूर्ण छेदं वदति । सर्वोत्कटो नाम यः सर्वतो जीवस्य संभवाभावान् न तृतीयं संभवासंभवयोः परं प्रागुक्तं देशसम्भवं भवति,
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy