________________
ऋषिभाषितटीका
गतास्तिष्ठन्ति । स जीवः सर्वकर्मविरतो भवति न च कचित् सजति, तस्मात् सर्वलेपोपरतो भविष्यामीति कृत्वैवमर्हतर्षिणा भाषितम् ।। इति चिन्हित पुस्तकमनुसृत्य न केवलं हिंसा-परिग्रहाभ्यां किन्तु मृषावादाऽदत्तादान- मेहुनैर्वर्णितः कर्म लेपः, पाठस्त्वघस्ताल्लिखितः (१) ॥ (२) (३) (४) (५) (६) || क्षीरं यथा दूर्षि विषं प्राप्य विनाशमुपगच्छत्येवं रागो वा द्वेषो वा ब्रह्मचर्यविनाशनौ भवतः ( ७ )॥ यथा तु प्रधानं विशिष्ट क्षीरं मूर्च्छनया दधि जायत एवं गृद्धिदोषेण पापं कर्म प्रवर्धते ( ८ )|| अरण्ये दवाग्निना दग्धा वनपादपाः पुना रोहन्ति, मुनेस्तु क्रोधाग्निना दग्धानां दुःखानां निवर्तनं प्रत्यागमो न भवति । कस्तु नाम दुःखानां प्रत्यागममिच्छेदित्यस्पष्टम् (९) असित देविलाध्ययनम् ।
१३२
४
आदानं कर्मोपादानं, तद् रक्षति निगूहतीत्यादानरक्षी | आदानरक्षी भवति पुरुषो, न किञ्चिज्जानात्यपरं जनम् । असाधुकर्मकारी खल्वयं पुरुषः, पुनरपि पापैः कर्मभिश्चोद्यते नित्यं संसार इति । यस्य पापं शीलं जानन्ति तेन संवस्तुं न शक्नु वन्ति मानवास्तस्मात् परममध्यर्थं प्रतिच्छन्ना निगूढा भवन्ति मायया दुष्टमानसाः (१) ॥ निजदोषान् हि निगूहन्नात्मानं चिरमपि नोपदर्शयेदिह न कोऽपि मां जानीयादिति मत्वाऽऽत्महितं स्वयं न जानाति ( २ ) | | ( ३ ) || सुयाणि त्ति सुयाणे ति स्थाने सुज्ञातं भवति चित्रं भित्त्यां काष्ठे वा निवेशितम्, इदं मनुष्यहृदयं तु गहनं दुर्विज्ञातव्यम् ( ४ ) | अन्यथा स भवति मनसि, अन्यत् कर्मणा चेष्टितेन कुर्वन्ति, अन्यत् तु भाषन्ते, एवमन्येभ्यो मनुष्येभ्यो गहनः खलु स पुरुषः ( ५ )।। (६) (७) (८) (९) (१०) ॥ पूर्वरात्रे तथाऽपररात्रेऽतीतातीततरकाले सङ्कल्पेन चिकीर्षया बहु कृतं यत् सुकृतं वा दुष्कृतं वा कर्म तत् कर्तारमनुगच्छति तस्य जोवे सजति (११) ॥ सुकृतं दुष्कृतं वाऽप्यात्मनैव जानाति, न त्वन्यः कश्चिदेनं विजानाति ( १२ ) ॥ (१३) (१४) (१५) (१६) (१७) (१८) (१९) । यो यत्र विद्यते भावो यो वा यत्र न विद्यते स स्वभावेन सर्वोऽपि लोके प्रवर्तते (२० ) । विषं वाऽमृतं वाऽपि स्वभावेनोपस्थितम्, एवं चन्द्रसूर्यै मणिर्ज्योतिस्तमोऽग्निद्यः क्षितिः (२१) ॥ वदतु जनो यदस्येष्टम्, तृणवत् तद् गणयामि किं नु करोम्यहं यज्जनेनात्मतः स्वभावेनोदोर्णम् ? नैवास्मि तस्य कर्तेति भावः नास्तोदृशं मम भावितमिति संख्यायाऽहं न संज्वलामि न क्रुध्ये, किंतु जनस्याक्षेपं क्षमे । इदं तु लश्रुतिगर्भ वैतालोयमन्यस्य कस्यचित् कवेः कृतिरिव दृश्यते (२२) ॥ (२३) (२४)॥ आङ्गिरस भरद्वाजाध्ययनम् ।