SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ISIBHĀSIYĀIM kova-mulam niyacchanti dhaņa-bāṇim bandhaņāņi ya piya-vippaoge ya babū jammāim maraņāņi ya (14) jenâbhibhūto jahati tu dhammam viddhamsati jeņa katam ca puņņam sa tivva-joti parama-ppamado kodho, mabārāja, ņirujjhiyavvo (15) hattham karetîba ņirujjhamāņo - bhāsam karetíha vimuccamāņo hatham ca bhāsam ca samikkba panne kovam ņirumbhejja sada jit'appa (16) evam se siddhe buddhe ... ņo puņar-avi ice-attham āgacchati tti bemi. iti Tārāyaṇijjam ajjhayaņam. havvam 37. 10 [1.] savvan iņam pura udagam āsi tti Sirigiriņā mahaņa. parivvayageņa arahatā isiņā buiyam. ettha ande samtatte, etthaloe sambhūte, ettham sāsase, iyam ņe Varuņa-vibāne. [2] ubhayo-kālam ubhayo-samjham khram o ņavaṇyam madhu samidha-samābāramp khāram sankham ca piņdetta aggihotta-kundam padijāgaremaņe viharissāmīti tamha eyam savvam ti bemi. [3.] ņavi māyā, ņa kadāti ņāsiņa kadāti na bhavati na kadatl na bhavissati ya. paduppaņņam iņām soccā süra-sahagato gacche : jatth' eva süriyeatthamejja khettaņsi vā ņiņņamsi vā tatth'eva ņam padu-ppabhāyāe rayaņiye java tejasā jalante evam khalu me kappati. pātiņam va paļiņam vā dāhiņam va udiņam vā purato jugamettam pehamāņe ahārıyam eva ritittae. (14) vahū H. (15) dhamma H. punam H. odo va joti parama-ppamādo koo H. no mucciyavvo H. (16) karemtiha 2 mal HD, Ojhamāraṇā H. Colophon missing H. 37. Sirigiri. udaya (udae H). 1 puro H. asi tti D. 3 samcute H, samvute D. sāsese H. 4 Varana-vihānā H D. samjjham H. khāram H. 5 svāram st. khao H. khiram D. va HD. 6 pam dită D. 11 e khalu H. padinam H D, Colophon missing H. 37, Z. 11 jāva see. Uvavāiya (Aupapâtika Sútra ed. Lunmann) $ 22: kallam pāu-ppabhāyāe rayaņie phull'uppala-kamala-komal'ummiliyammi aha pandure pahāe rattāsoga-ppagăsa-kim suya-suyamuha-gunj'addha-răga-sarise kamal'ayara-sanda-bohae utthiyammi sure sahassa-rassimmi dinayare teyasă jalante,
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy