________________
इसिभासियाई
उप्पतता उप्पतता उप्पयन्तं पितेण वोच्छामि । किं सन्तं वोच्छामि ? ण सन्तं वोच्छामि 'कुक्कुसया !' वित्तेण तारायणेण अरहता इसिणा बुइतं ।
पत्तस्स मम य अन्नेसिं, मुक्को कोवो दुहावहो । तम्हा खल उप्पतन्तं सहसा कोवं निगिहितव्वं ।
कोवो अग्गी तमो मच्चू विसं वाधी अरी रयो । जरा हाणी भयं सोगो मोहं सल्लं पराजयो ॥१॥ . वहिणो णो बलं छित्तं, कोहग्गिस्स परं बलं । अप्पा गती तु वहिस्स; कोवग्गिस्सऽमिता गती ॥२॥ सक्का वण्ही णिवारेतुं, वारिणा जलितो बहि । सव्वोदहिजलेणावि कोवग्गी दुण्णिवारओ ॥ ३ ॥ एकं भवं दहे वण्ही, द इढस्सऽवि सुहं भवे । इमं परं च कोवग्गी णिस्सन्कं दहते भवं ॥४॥ अग्गिणा तु इहं दड्ढा, सन्तिमिच्छन्ति माणवा । कोहग्गिणा तु दड्ढाणं दुक्ख सन्ति पुणो वि हि ॥ ५॥ सक्का तमो णिवारेतुं मणिणा जोतिणा वि वा । कोवतमो तु दुज्जेयो संसारे सव्वदेहिणं ॥६॥ सत्तं बुद्धी मती मेधा गम्भीरं सरलत्तणं । कोहग्गहऽभिभूयस्स सव्वं भवति णिप्पभं ॥७॥ गंभीरमेरुसारे वि, पुव्वं होऊण संजमे ।। कोवुग्गमरयोधूते असारत्तमतिच्छति ॥८॥ महाविसे वही दित्ते चरेऽदत्तंकुरोदये । चिट्टे चिट्ठे स रूसन्ते णिव्विसत्तमुपागते ॥९॥ एवं तवोबलत्थे वि णिच्च कोहपरायणे । अचिरेणऽवि कालेणं तवोरित्तत्तमिच्छति ॥ १०॥ गम्भीरोवि तवोरासी जीवाणं दुक्खसंचितो । अक्वेविणं दवग्गी वा कोवग्गी दहते खणा ॥११॥ कोहेण अप्पं डहती परं च । अत्थं च धम्मं च तहेव कामं । तिव्वं च वेरं पि करेन्ति कोधा अधरं गति वा वि उविन्ति कोहा ॥१२॥ कोहाविद्धा ण याणन्ति मातरं पितरं गुरुं । अधिक्खिवन्ति साधू य, रायाणो देवयाणि य ॥१३॥
11