________________
इसिभासियाई
3
कोवमूलं णियच्छन्ति धणहाणिं बन्धणाणि य । पियविप्पओगे य बहू, जम्माइं मरणाणि य ॥१४॥ जेणाभिभूतो जहती तु धम्म विद्धंसती जेण कतं च पुण्णं स तिव्वजोती परमप्पमादो, कोधो, महाराज, णिरुज्झियव्वो ॥ १५॥ हटुं करेतीह णिरुज्झमाणो भासं करेतीह विमुच्चमाणो । हट्टं च भासं च समिक्ख पण्णे कोवं णिरुम्भेज्ज सदा जितप्पा ॥ १६ ॥
एवं से सिद्धे बुद्धे....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।
इति तारायणिज्जमज्झयणं ।
३७. [१.] सव्वमिणं पुरा उदगमासि त्ति सिरिगिरिणा माहणपरिव्वायगेण अरहता इसिणा बुइयं ।
एत्थ अण्डे संतत्ते, एत्थ लोए संभूते, एत्थं सासासे, इयं णे वरुणविहाणे । [२.] उभयो-कालं उभयो-संझं खीरं णवणीयं मधु समिधासमाहारं खारं संखं च पिण्डेत्ता अग्गिहोत्तकुण्डं पडिजागरेमाणे विहरिस्सामीति तम्हा एयं सव्वंति बेमि, [३.] णवि माया, ण कदाति णासि ण कदाति ण भवति ण कदाति ण भविस्सति य । पडुप्पण्णमिणं सोचा
सूरसहगतो गच्छे : जत्थेव सूरिये । अत्थमज्जा खेत्तंसि वा णिण्णंसि वा तत्थेव णं पादुप्पभायाए रयणीये जाव तेजसा जलन्ते एवं खलु मे कप्पति पातीणं वा पडीणं वा दाहिणं वा उदीणं वा पुरतो जुगमेत्तं पेहमाणे अहारीयमेव रीतित्तए ।