________________
अष्टादशं संयतीयाख्यमध्ययनम् १८]
[३१३ नन्दनः ? श्रेयःसत्यपराक्रमः, श्रेयः-कल्याणकारकं यत् सत्यं - संयमः श्रेयःसत्यम् । तत्र पराक्रमो यस्य स श्रेयःसत्यपराक्रमः, मोक्षदायकचारित्रधर्मे विहितवीर्य इत्यर्थः ॥ ४९ ॥ अत्र काशीराजदृष्टान्त:
वाराणस्यां नगर्यामग्निशिखो राजा, तस्य जयन्त्यभिधाना देवी, तस्याः कुक्षिसमुद्भूतः सप्तमबलदेवो नन्दनो नाम । तस्यानुजो भ्राता शेषवतीराज्ञीसुतो दत्ताख्यो वासुदेवः, स च पित्रा प्रदत्तराज्यः साधितभरता? नन्दनानुगतो राज्यश्रियं स्फीतामनुबभूव । कालेन षट्पञ्चाशद्वर्षसहस्राण्यायुरतिवाह्य मृत्वा दत्तः पञ्चमनरकपृथिव्यामुत्पन्नः । नन्दनोऽपि च गृहीतश्रामण्यः समुत्पादितकेवलज्ञानः पञ्चषष्ठिवर्षसहस्राणि जीवितमनुपाल्य मोक्षं गतः। षड्विंशतिधषि चानयोर्देहप्रमाणमासीत् । इति काशीराजदृष्टान्तः ।
तहेव विजओ राया, आणढाकित्ति पव्वए।
रज्जं तु गुणसमिद्धं, पयहित्तु महायसो ॥५०॥ हे मुने ! तथैव विजयो नामा द्वितीयो बलदेवो राजा प्रवजितो दीक्षां प्रपत्रः । कि कृत्वा ? राज्यं तु पयहित्तु' इति प्रहृत्य । कीदृशं राज्यं ? गुणसमृद्धं गुणैः सप्ताङ्गैः पूर्णम् । स्वामी १, अमात्य २, सृहत् ३, कोश ४, राष्ट्र ५, दुर्ग ६, बलानि ७, च राज्याङ्गानि । अथवा गुणैरिन्द्रियकामगुणैः पूर्णम् । कीदृशो विजयः ? अनार्त्त - आर्तध्यानरहितः । पुनः कीदृशः ? कीर्तिः कीोपलक्षितः । अथवा आणढाकित्ति' इति आनष्टाऽकीर्तिः, आ-समन्तात्रष्टा अकीर्तिर्यस्य स आनष्टाऽकीर्तिः, अयशोरहितः।पुनः कीदृशः ? महायशा महद्यशो यस्य स महायशाः ॥५०॥
अत्र विजयराजकथा
द्वारावत्यां ब्रह्मराजस्य पुत्रः सुभद्राकुक्षिसम्भूतो विजयनामा द्वितीयो बलदेवोऽस्ति । स च स्वलघुभ्रातृद्विसप्तवर्षसहस्रायुर्द्विपृष्ठवासुदेवमरणानन्तरं श्रामण्यमङ्गीकृत्योत्पादितकेवलज्ञानः पञ्चसप्ततिवर्षशतसहस्राणि सर्वायुरतिवाह्य मुक्तिं गतः । सप्ततिधनूंषि चानयोर्देहमानम् । इति विजयराजकथा ॥१५॥
तहेवुग्गं तवं किच्चा, अव्वखित्तेण चेयसा।
महाबलो रायरिसी, आदाय सिरसा सिरिं ॥५१॥ तथैव महाबलनामा राजर्षिस्तृतीये भवे मोक्षं जगामेतिशेषः । किं कृत्वा ? अव्याक्षिप्तेन चेतसा, स्थिरेण चित्तेन, उग्रं-प्रधानं तपः कृत्वा । पुनः किं कृत्वा ? शिरसामस्तकेन श्रियं - चारित्रलक्ष्मीमादाय - गृहीत्वा ॥५१॥
अत्र महाबलराज्ञः कथा
अत्रैव भरतक्षेत्रे हस्तिनागपुरं नगरमस्ति, तत्र बलनाम राजा, तस्य प्रभावतीनाम्नी राज्ञी, अन्यदा सा राज्ञी प्रवरशयनीयोपगतेषन्निद्रां गच्छती शशाङ्कशङ्खधवलं सिंहं स्वप्ने