________________
५ रामा = हावभावद्वारा पुरुषोने रमकडानी माफक यथेष्ट रमाडे ६ अंगना = प्राणियोने पोतानुं अंग देखाडी अनुराग उपजावे, ७ ललना = स्त्रीने अर्थे युद्ध करे, भूखे मरे, तडके दाझे इत्यादिक कष्ट सहन करवा छतां राजी न थाय. ८ योषित = पुरुषोने भोगवीने. वमे-त्याजे ९ वनिता = नाना प्रकारना भावोद्वारा पुरुषोने वंचे- टंगे. आ प्रमाणे स्त्रीवाळा शब्दोना अर्थ विविध रीते थाय छे. श्रीदशवैकालिक सूत्रमां कह्यं छे के- “विभूसा इत्थिसंसग्गी, पणीअं रसभोअणं । नरस्सत्तगवेसिस्स, विसं तालउडं जहा ॥ १ ॥” विभूषा - शरीर तथा वस्त्रोनी शोभा करवी, स्त्रीसंसर्ग-स्त्रीनो परिचय करवो, तेनी साथे हळवुंमळवु, रसभोजन-घृत आदि विगयोनो आहार करवो-आ बधी क्रिया जेने आत्मानी गवेषणा करवी छे - आत्महित साधवुं छे तेवा प्राणीने माटे तालपुट झेर जेवी छे अर्थात् स्त्रीपरिचय कोई पण रीते हितकारक नथी ज. बीजा शास्त्रकारोपण कहे छे के
आवर्तः संशयानामविनयभवनं पत्तनं साहसानां दोषाणां सन्निधानं कपटशतगृहं क्षेत्रमप्रत्ययानाम्। स्वर्गद्वारस्य विघ्नो नरकपुरमुखं सर्वमायाकरण्ड, स्त्रीयन्त्रं केन सृष्टं विषमविषमयं सर्वलोकस्य पाशः ॥ १ ॥ नो सत्येन मृगाङ्क एव वदनीभूतो न चेन्दीवर - द्वन्द्वं लोचनतां गतं न कनकैरप्यङ्गष्टिः कृता । किंत्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि त्वङ्मांसास्थिमयं वपुर्मृगद्दशां मत्वा जनः सेवते ।। २ ।। यदेतत्पूर्णेन्दुद्युतिहरमुदाराकृतिधरं, मुखाब्जं तन्वङ्ग्याः किल वसति यत्राधरमधुः । इदं तत्किम्पाकद्रुफलमिवातीव विरसं, व्यतीतेऽस्मिन्काले विषमिव भविष्यत्यसुखदम् || ३ || व्यादीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना, नीलाब्जद्युतिनाऽहिना वरमहं दष्टो न तच्चक्षुषा । दष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण पुण्यार्थिनो, मुग्धाक्षी क्षणवीक्षितस्य न हि मे वैद्यो न वाऽप्यौषधम् ॥४ ॥ संसार ! तव निस्तार- पदवी न दवीयसी । अन्तरा दुस्तरा न स्यु-यदि रे मदिरे क्षणाः ॥ ५ ॥ नूनं हि रे कविवरा विपरीतबोधा, ये नित्यमाहुरबला इति कामिनीनाम् । याभिर्विलोलतरतारकद्दष्टिपातैः, शक्रादयोऽपि विजितास्त्वबलाः कथं ताः || ६ || जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः । हृदये चिन्तयन्त्यन्यं, प्रियः को नाम योषिताम् ? ॥७ ॥ स्मितेन भावेन च लज्जया भिया । पराङ्मुखैरर्द्धकटाक्षवीक्षितैः । वचोभिरीर्ष्याकलहेन लीलया समस्तभावैः खलु बन्धनं स्त्रियः ।।८ ।। शंकारूपी आवर्तवाळु (जळमां जेम आवर्त - भमर-वमळ पडे छे अने तेमां कोई प्राणी आवी जाय तो चक्कर खाईने डूबी जाय), अविनयनुं स्थान, महासाहसनुं निवास, दोषोना निधानरूप, सेंकडो कपटना घररूप, अविश्वासना क्षेत्ररूप, स्वर्गलोकमा जतां विघ्नभूत, नरकना दरवाजारूप, कपटना करंडियारूप स्त्रीरूपी यंत्र के जे सर्व जीवोने माटे पाश-फांसा समान अने अमृतमय झेर (देखावे अमृत सदृश लागे परन्तु परिणामे विष जेवुं मृत्युजनक) जेवुं छे ते कोणे सर्ज्जु ? अर्थात् स्त्री ऊपरना नव प्रकारोद्वारा दुःखकारक छे. (१) स्त्रीनुं मुख कंई चन्द्र जेवुं नथी, तेना बन्ने नेत्रो कमळ समान नथी तेमज तेनुं शरीर सुवर्ण सदृश पण नथी-आ तो कविनी कल्पना मात्र छे. ते जाणवा छतां पण मूढ माणसो चामडी, मांस अने हाडकावाळा आ स्त्री-शरीरने सेवी रह्या छे ते तेओनो खरेखर
श्रीगच्छाचार- पयन्ना- १७९