________________
'श्रीदशाश्रुतस्कंधे उपाशक-प्रतिमा अध्ययनम्-६
राओवरायं बंभचारी, सचित्ताहारे से परिणाए भवति । आरंभे से परिणाए भवति । पेस्सारंभे से अपरिणाए भवति । से एयारूवेण विहारेण विहरमाणे जाव एगाहं वा दुयाहं वा तियाहं वा उक्केसेणं अट्ठमासे विहरेज्जा । अट्ठमा उवासगपडिमा ||८||
अहावरा नवमा उवासग-पडिमा जाव आरंभे से वा परिणाए भवति । पेस्सारंभे से परिणाए भवति । उद्दिट्ठभत्ते से अपरिण्णाते भवति । से णं एतारूवेण विहारेण विहरमाणे जहण्णेण एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं नवमासे विहरेज्जा । नवमा उवासगपडिमा ।।९॥
अहावरा दसमा उवासग-पडिमा सव्वधम्म जाव पेस्सा से परिण्णाया भवंति उद्दिट्ठभत्ते से परिणाते भवति से णं खुर-मुंडए वा छिधलि-धारए वा तस्स णं आभट्ठस्स वा समाभट्ठस्स वा कप्पंति दुवे भासातो भासित्तए तंजधाजाणं अजाणं वा नोजाणं से एयारूवेण विहारेण विहरमाणे जहण्णेण एगाहं वा दयाहं वा तियाहं वा उक्कोसेणं दस मासे विहरेज्जा दसमा उवासगपडिमा ||१०||
अधावरा एक्कारसमा उवासगपडिमा-सव्वधम्म जाव उद्दिभत्ते से णं परिण्णाते भवति । से खुर-मुंडे वा लुत्त-सिरए वा गहितायारभण्डगनेवत्ये जे इमे समणाणं निग्गंथाणं धम्मो तं सम्मं काएण फासेमाणे पालेमाणे पुरतो जुगमायाए पेहमाणे दट्टण तसे पाणे उद्धट्ठपाए रीयेज्जा साहट्ट पाए रीएज्जा वितिरच्छं वा पायं कट्ट रीयेज्जा सति परक्कमे संजयामेव परिक्कमेज्जा नो उज्जुयं गच्छेज्जा । केवलं से णातए पेज्जबंधणे अब्बोच्छिन्ने भवति एवं से कप्पति नायविधिं वत्तए, तत्थ से पुबगमणेणं पुवाउत्ते चाउलोदणे पच्छाउत्ते भिलंगसूवे, कप्पति से चाउलोदणे पडिगाहित्तए नो से कप्पति भिलंगसूवे पडिगाहित्तए, जे से तत्थ पुवागमणेण पूव्वाउत्ते भिलिंगसूवे पच्छाउत्ते चाउलोदणे कप्पति से भिलंगसूवे पडिगाहेत्तए नो से कप्पति चाउलोदणे पडिगाहित्तए, तत्थ से पूवागमणेण दोवि पुवाउत्ताइं कप्पति से दोवि पडिगाहि. त्तए, तत्थ से पच्छागमणेणं दोवि पच्छाउत्ताइं णो से कप्पति दोवि पडिगाहित्तए, जे से तत्थ पुवागमणेण पच्छाउत्तं से णो कप्पति पडिग्गाहित्तए ।
तस्स णं गाहावइ-कुलं पिंडवायपडियाए अणुप्पविट्ठस्स कप्पति एवं वदित्तए समणोवासगस्स पडिमापडिवन्नस्स भिक्खं दलयह तं चेव एयारू वेण विहारेण विहरमाणे णं कोइ पासित्ता वदिज्जा "केइ आउसो तुम" ? ఉదయండిఉండిఉందం, 4 అంగం ఉంటుంది