________________
क्रियावादि-प्रकाराः । प्रथमा-श्रावक प्रतिमायां सामायिक-देशावकाशिकौ नो सम्यक् प्रस्थापितौ भवतः । द्वितीयायां सम्यग् अनुपालकौ । तृतीयायां प्रतिपूर्णं पौषधोपवासं न सम्यग् पालयिता भवति । चतुर्थ्यादिसु चटत्प्रकारेण एकैक-नियम-पर्णता भवति । बहूई सीलव्वय-गुणव्वय-वेरमण-पच्चक्खाण-पोसहोववासाइं सम्मं पट्ठविताई भवंति । से णं सामाइयं देसावकासियं नो सम्मं अणुपालित्ता भवति । दोच्चा उवासगपडिमा ।।२।।
- अहावरा तच्चा उवासग-पडिमा-सव्वधम्म-रुई यावि भवति, तस्स णं बहूई सीलवय-गुण-वेरमण-पच्चक्खाण-पोसहोववासाइं सम्मं पट्टवियाइं भवति । से णं सामाइयं देसावगासियं सम्मं अणुपालित्ता भवति । से णं चउदसिअट्ठमि- उद्दि-पुण्णमासिणीसु पडिपुन्नं पोसहोववासं नो सम्म अणुपालित्ता भवति । तच्चा उवासग-पडिमा ॥३॥
अहावरा चउत्था उवासग-पडिमा-सव्वधम्मरुई यावि भवइ तस्स णं बहुइं सीलवय-गुण-वेरमण-पच्चक्खाण-पोसहोववासाइं सम्मं पट्टवियाइं भवति । से णं सामाइयं देसावगासियं सम्मं अणुपालित्ता भवइ । से णं चउदसि जाव सम्म अणुपालित्ता भवइ । से णं एगराइयं उवासगपडिमं णो सम्मं अणुपालेत्ता भवइ । चउत्था उवासग-पडिमा ||४||
___ अहावरा पंचमा उवासग-पडिमा | सवधम्म-रुईयावि भवति । तस्स णं बहई सील जाव सम्म पडिलेहियाइं भवंति । से णं सामाइयं तहेव से णं चाउद्दसि तहेव से णं एगराइतं उवासग-पडिमं सम्म अणुपालेत्ता भवति । से णं असिणाणए, वियड-भोई, मउलिकडे दिया बंभयारी, रत्ति परिमाण कडे, से णं एयारवेण विहारेण विहरमाणे जहन्नेन एगाहं वा दुयाहं वा तियाहं वा उक्कोसे णं पंच मासे विहरेज्जा | पंचमा उवासग-पडिमा ||५|| __अहावरा छट्ठा उवासग-पडिमा, सव्वधम्म जाव से णं एगराइयं उवासग-पडिममणपालेत्ता भवति से णं असिणाणए वियड-भोई मउलियडे (रातोवरात) दिया वा रातो वा बंभचारि सचित्ताहारे से अपरिण्णाते भवति से णं एतारूवेण विहारेण विहरमाणे जाव जहन्नेण एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं छम्मासे विहरेज्जा । छट्ठा उवासगपडिमा ।।६।।
__ अहावरा सत्तमा उवासग-पडिमा-से सव्वधम्म जाव रातोवरातं ब्रह्मचारी सचित्ताहारे से परिणाते भवति । आरंभे अपरिण्णाते भवति । से णं एतारूवेण विहारेणं -विहरमाणे जहण्णेण एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं सत्तमासे विहरेज्जा । सत्तमा उवासग-पडिमा ||७||
- अहावरा अट्ठमा उवासग-पडिमा-सव्वधम्मरुचि यावि भवति जाव adddddddddddddddddal ५३ adddddddddddddddddddada