________________
"श्रीदशाश्रुतस्कंधे आशातना-अध्ययनम्-३
ससिणद्धाओ हेट्ठितो दगवालुयाए, ससरक्खा अचित्ता सचित्तरएण अभिग्घत्था, अभिण्णो पुढवी भेदो (१६)
आउट्टियाए चित्तमंताए सुत्तं उच्चारेतव्वं, चित्तमंता-सचेतणा सिला सवि. त्थारो पाहाणविसेसो, लेल्लु-मट्टियापिंडो, कोला-घुणा तेसिं आवासो कोलावासो । दारुए जीवपतिहिते जीवा तदंतर्गता जीवेहिं वा पइट्टिते पुढवादिसु, सह अंडेहिं सांडा लुतापुडगंडगादि, सह पाणेहिं सपाणा, पाणा बेइंदियादि, सह बीएहिं सबीए, बीया सालिमादि, सह हरितेहिं सहरिते, सहओस्साए सतोस्से , सह उदगेण सउदगे, उत्तिंगा गद्दभगा कीडियाणगरं वा, पणओ उल्ली, दगेण मिस्सा मट्टिया दयमट्टिया, मक्कडगा-लूतापुडगा, संताणओ कीडिआ संचारतो, हाणं काउस्सग्गादी सेज्जासयणीयं निसीहियां जत्थ निविसति चेतेमाणे-करेमाणे | (१७)
__ आउट्टिआए मूलभोयणं वा सुत्तं उच्चारतव्वं । मूला मूलगअल्लयादि, कंदा-उप्पल-कंदगादि, पत्ता-तंबोलपत्तादि, पुप्फा-मधुगपुष्पादि, फला-अंबफलादी, बीया-सालिमादि, हरिता-भूतणगादि । (१८)
____ अंतो संवच्छरस्स सुत्ता दोन्नि-अंतो अमितरतो संवत्सरस्स दस-दसग लेवा माइट्ठाणाणि वा करेति तो सबलो भवति, आरेण न होति । (१९-२०)
आउट्टियाए सीतोदग-वग्घारिएण सुत्तं-वग्घारितो गलंतो । (२१)
एवं ताव चरित्रं प्रति सबला भणिता । दरिसणं प्रति संकादि । णाणे काले विणये बहुमाणे गाथा । एक्कवीसत्ति । णवरि णेम्मं णिभं ।
बितियऽज्झयणं सबलं संमत्तं ॥
Homoeo800***odmotion
अथ तइया दसा आसायणाऽज्झयणं । नि०. आसायणाओ दुविहा मिच्छापडिवज्जणा य लाभे अ ।
लाभे छक्कं तं पुणं इट्ठमणिटुं दुहेक्केक्कं ||१५|| साहू तेणे ओग्गह कंतारविआल विसममुहवाही । जे लद्धा ते ताणं भणंति आसायणाउ जगे ||१६।। दलं माणउम्माणं हीणाहि जंमि खेत्ते जं कालं ।
एमेव छव्विहंमि भावे पगयं तु भावेणं ।।१७।। १. शबल इति गम्यम् । २. भूमिजातानि तृणादीनि । ఉండియుం ఉం ఉం ంంంం - అంతంతమంతయంతం