________________
didadebedeochacket श्री सूत्रकृताङ्गसूत्रम् dedicated ४ | णत्थि पुण्णे व पावे वा, णत्थि लोए इतो परे । सरीरस्स विणासेणं, विणासो होइ देहिणो ||१२||
नास्ति पुण्यं च पापं च, आत्मनो धर्मिणोऽभावात्, तदभावाच्च नास्ति लोक इत: परो यतः शरीरस्य विनाशे भवति विनाशो देहिनः आत्मन: पूर्ववत् ।।१२।। इदानीमकारकवादिमताभिधित्सयाहकुव्वं च कारवं चेव, सव्वं कुव्वं ण विज्जइ । एवं अकारओ अप्पा, एवं ते उ पगब्भिया ||१३||
__कुर्वन्च कारयन् चात्मा न घटते, तस्यामूर्तत्वान्नित्यत्वात् सर्वव्यापित्वाच्च । यद्यपि मुद्राप्रतिबिम्बोदयन्यायेन भुजिक्रियां करोति तथापि परिस्पन्दादिकां सर्वां क्रियां कुर्वन् आत्मा न विद्यते । एवम् अकारक आत्मा, तथा चोक्तम्-“अकर्ता निर्गुणो भोक्ता, आत्मा साङ्ख्यनिदर्शने' इति । एवं ते-साङ्ख्यास्तु प्रगल्भिता:-धाष्टर्यत: प्रतिपादितवन्त: यथा “प्रकृति:करोति, पुरुष उपभुङ्क्ते, तथा बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते'' इत्याद्यकारकवादिमतमिति ।।१३।। साम्प्रतं तज्जीवतच्छरीराकारकवादिनोर्मतं निराचिकीर्षुराहजे ते उ वाइणो एवं, लोए तेसिं कुओ सिया !। तमाओ ते तमं जंति, मंदा आरंभनिस्सिया ||१४||
ये एते एवंवादिनः तज्जीवतच्छरीरवादिनस्तेषां लोकः चतुर्गतिकसंसारो जगद्वैचित्र्यलक्षणश्च कुतः स्यात् ? परलोकगामिन आत्मनः पुण्यपापयोश्चानभ्युपगमाद्न कथञ्चिदित्यर्थः, ते च तमसोऽपि परतरं तमः सप्तमनरकपृथिव्यां यान्ति यतस्ते मन्दा आरम्भनिश्रिता इति । एतद्वादिमतं नियुक्तिकारोऽपि निराचिकीर्षुराह-‘पंचण्ह'मित्यादिनियुक्तिगाथा '३३' प्राग्वदत्रापि ।
साम्प्रतमकारकवादिमतमाश्रित्यायमनन्तरोक्तश्लोको भूयोऽपि व्याख्यायते ये एते एवंवादिनः-अकारकवादिनस्तेषां लोक: जरामरणशोकाक्रन्दनहर्षादिलक्षणो नरकतिर्यङ्मनुष्यामररूपश्च निष्क्रिये सत्यात्मन्यप्रच्युतानुत्पन्नस्थिरैकस्वभावे कुत:स्यात् ? न कथञ्चित्कुतश्चिदित्यर्थः, ते च तमसोऽपि तमोऽन्तरं निकृष्टं यातनास्थानं यान्ति यतस्ते मन्दा आरम्भनिश्रिता इति ।।१४।। अधुना नियुक्तिकारोऽकारकवादिमतनिराकरणार्थमाहको वेएई अकयं ? कयनासो पंचहा गई नत्थि । देवमणुस्सगयागइ जाईसरणाइयाणं च || नि. गा. ३४ ।।
आत्मनोऽकर्तृत्वे सति कृतस्याभावात् अकृतं को वेदयते ? यदि चाकृतमपि वेदयेत तर्हि अकृतागम: कृतनाशश्च स्यात् न चैतद् दृष्टमिष्टं वा । तथा सर्वव्यापित्वान्नित्यत्वाच्चात्मनः