________________
श्री सूत्रकृताङ्गसूत्रम्
५
पञ्चधा-नारकतिर्यङ्नरामरमोक्षलक्षणा गतिर्न स्यात्, देवमनुष्यादिषु गत्यागती च न स्यातां तथा नित्यत्वाच्च विस्मरणाभावाज्जातिस्मरणादिका च क्रिया नोपपद्यते, तथा आदिग्रहणाद् भुजिक्रियापि न प्राप्नोति, तस्या अपि क्रियात्वादिति ।। ३४ ।। ननु च भुजिक्रियामात्रेण प्रतिबिम्बोदयमात्रेण च यद्यप्यात्मा सक्रियस्तथापि न तावन्मात्रेणास्माभिः सक्रियत्वमिष्यते, किं तर्हि ? समस्तक्रियावत्त्वे सतीत्येतदाशङ्क्य निर्युक्तिकृदाह
हु अफलथोवणिच्छितकालफलत्तणमिहं अदुमहेऊ । णादुद्धथोवदुद्धत्तणे णगावित्तणे हेऊ ।। नि.गा. ३५ ।।
नैव अफलत्वं, स्तोकफलत्वम् अनिश्चितफलत्वम् अकालफलत्वं च द्रुमत्वाभावे हेतुः । एवमदुग्धत्वं स्तोकदुग्धत्वं च गोत्वाभावे न हेतुः । तथैवात्मनोऽपि सुप्ताद्यवस्थायां कथञ्चिन्निष्क्रियत्वं तथापि नैतावता त्वसौ निष्क्रिय इति व्यपदेशमर्हति । एवं स्वल्पक्रियो ऽपि क्रियावानेव, उक्तन्यायेनैव शेषहेतुदृष्टान्तानां दाष्टन्तिकयोजना कार्येति ।। ३५ ।। १४ ।। साम्प्रतमात्मषष्ठवादिमतं पूर्वपक्षयितुमाह
संति पंच महब्भूया, इहमेगेसि आहिया ।
आयछट्ठा पुणेगाऽऽहु, आया लोगे य सासए ||१५||
सन्ति पृथिव्यादीनि पञ्च महाभूतानि आत्मषष्ठानि इहैकेषां वेदवादिनां सांख्यानां शैवाधिकारिणां चाख्यातानि, ते च पुनराहुः - आत्मा पृथिव्यादिरूपश्च लोकः शाश्वत इति ।। १५ ।। शाश्वतत्वमेव भूयः प्रतिपादयितुमाह
दुहओ ते ण विणस्संति, नो य उप्पज्जए असं । सव्वे वि सव्वा भावा, नियतीभावमागता ||१६||
ते-आत्मषष्ठाः पृथिव्यादयः पदार्था उभयत: निर्हेतुकसहेतुकविनाशद्वयेन यदिवा द्विरूपादात्मनः स्वभावाच्चेतनाचेतनरूपाद् न विनश्यन्ति, एवं च कृत्वा नासदुत्पद्यते, सर्वस्य सर्वत्र सद्भावात् अत एव सर्वेऽपि पृथिव्यादय आत्मषष्ठा भावा: सर्वथा नियतिभावं-नित्यत्वम् आगताः, आविर्भावतिरोभावमात्रत्वादुत्पत्तिविनाशयोरिति, तथा चाभिहितम्-“नासतो जायते भावो, नाभावो जायते सतः" इत्यादि । अस्योत्तरं निर्युक्तिकृदाह-'को वेएई' त्यादि प्राक्तन्येव '३४' तमी गाथा । आत्मषष्ठवादिमतमाश्रित्य भूयोऽपि व्याख्यायते
सर्वपदार्थनित्यत्वाभ्युपगमे कर्तृत्वपरिणामो न स्यात्, ततश्चात्मनोऽकर्तृत्वे कर्मबन्धाभावस्तदभावाच्च को वेदयति ? न कश्चित्सुखदुःखादिकमनुभवतीत्यर्थः, एवं सति कृतनाश: स्यात् तथा असतश्चोत्पादाभावे येयमात्मनः पूर्वभवपरित्यागेनापरभवोत्पत्तिलक्षणा पञ्चधा गतिः उच्यते सा न स्यात्, तथा ततश्च मोक्षगतेरभावाद्दीक्षादिक्रियानुष्ठानमनर्थकमापद्येत, तथाऽप्रच्यु
S