________________
aakakiraikikat श्री सूत्रकृताङ्गसूत्रम् adaakadcas८४] से वीरिएणं पडिपुण्णवीरिए, सुदंसणे वा णगसबसेढे । सुरालएवासिमुदागरे से, विरायतेऽणेगगुणोववेते ।।९।।
__स भगवान् वीर्येण प्रतिपूर्णवीर्यः यथा सुदर्शन: मेरुः सर्वश्रेष्ठः नगः पर्वतः सुरालयवासिनां-देवानां मुदाकर: विराजते तथा अनेकगुणोपेतः विराजत इति ।।९।। पुनरपि दृष्टान्तभूतमेरुवर्णनायाहसयं सहस्साण उ जोयणाणं, तिगंडे से पंडगवेजयंते । से जोयणे णवणवते सहस्से, उड्ढुस्सिते हेट्ठ सहस्समेगं ||१०||
स मेरु: योजनसहस्राणां शतम् उच्चस्त्वेन, भौमं जाम्बूनदं वैडुर्यं चेति त्रीणि कण्डान्यस्येति त्रिकण्डः, पण्डकं वनं शिरसि व्यवस्थितं वैजयन्तीभूतं पताकातुल्यं यस्य स पण्डकवैजयन्तः, तथाऽसौ ऊर्ध्वमूच्छ्रित: नवनवतिर्योजनसहस्राणि अधश्च सहस्त्रमेकम् अवगाढ इति ।।१०।। तथापुढे णमे चिट्ठति भूमिए ठिते, जं सूरिया अणुपरियट्टयंति। से हेमवण्णे बहुणंदणे य, जंसी रतिं वेदयंती महिंदा ||११||
असौ भूमिमवस्थितः सन् नभः पातालं च स्पृष्टः लग्नः तिष्ठति, यं च सूर्याः अनुपर्यटयन्ति, तथाऽसौ हेमवर्णः तथा बहून् सत्त्वान् नन्दतीति बहुनन्दनः यदिवा बहूनि चत्वारि भद्रशालवनं नन्दनं सौमनसं पण्डकं चेति नन्दनवनानि यस्य स तथा, यस्मिन्नागत्य रतिं वेदयन्ति महेन्द्रा: महान्त इन्द्रा इति ।।११।। अपि चसे पवते सद्दमहप्पगासे, विरायती कंचणमट्ठवण्णे । अणुत्तरे गिरिसु य पव्वदुग्गे, गिरीवरे से जलिते व भोमे ।।१२।।
असौ पर्वतः सुदर्शन-मन्दर-पर्वतराज-सुरगिरिप्रभृतिभि: शब्दैः महान् प्रकाश:- प्रसिद्धिर्यस्य स शब्दमहाप्रकाश: विराजते, काञ्चनस्येव मृष्टः श्लक्ष्णः शुद्धो वा वर्णो यस्य स काञ्चनमृष्टवर्णः, एवमसौ अनुत्तरः, तथा गिरिषु च पर्वभिः मेखलादिभिर्दष्ट्रापर्वतैर्वा दुर्गो दुरारोह इति पर्वदुर्ग: गिरिवरः मणिभिरौषधिभिश्च ज्वलित: भौम: भूदेश इवेति ।।१२।। किञ्चमहीय मज्झम्मि ठिते णगिंदे, पण्णायते सूरियसुद्दलेस्से | एवं सिरीए उ स भूरिवण्ण, मणोरमे जोयइ अच्चिमाली ।।१३।।
मह्यां मध्ये स्थित: नगेन्द्रः मेरुः प्रज्ञायते लोके सूर्यशुद्धलेश्य: आदित्यतुल्यतेजाः । एवं स मेरुः श्रिया तु भूरिवर्ण : विविधवर्णरत्नोपशोभितत्वात् मनोरम: द्योतयति