________________
ॐdaiiaad श्री सूत्रकृताङ्गसूत्रम् aaaaaब २ । जस्सि कुले समुप्पन्ने, जेहिं वा संवसे णरे । ममाती लुप्पती बाले, अन्नमन्नेहिं मुच्छिए ||४||
यस्मिन् कुले समुत्पन्नो यैर्वा संवसेन्नरस्तेषु मम अयमिति ममायी अन्येष्वन्येषु च मूर्छितो लुप्यते बाध्यते ममत्वजनितेन कर्मणा सदसद्विवेकरहितत्वात् बाल इति ।।४।। साम्प्रतं यदुक्तं प्राक्-'किं वा जानन् बन्धनं त्रोटयतीति' अस्य निर्वचनमाहवित्तं सोयरिया चेव, सबमेतं न ताणए । संखाए जीवियं चेव, कम्मणा उ तिउति ||५||
__ वित्तं सोदर्याश्च सर्वमेतन्नैव त्राणाय भवति तथा जीवितं च स्वल्पमिति संख्यायज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिग्रहारम्भस्वजनस्नेहादीनि बन्धनस्थानादीनि प्रत्याख्याय कर्मणः सकाशात् त्रुट्यति पृथग्भवतीत्यर्थः ।।५ ।। एवं स्वसमय: प्रतिपादितः अधुना परसमयप्रतिपादनाभिधित्सयाहएए गंथे विउक्कम्म, एगे समण-माहणा | अयाणंता विउस्सिता, सत्ता कामेहिं माणवा ।।६।।
एतान्-अर्हदुक्तान् ग्रन्थान् व्युत्क्रम्य-परित्यज्य तदुक्तार्थानभ्युपगमात् एके श्रमणाः शाक्यादयो बार्हस्पत्यमतानुसारिणश्च ब्राह्मणाः परमार्थम् अजानानाः स्वसमयेषु व्युत्सिताः विविधम् उत्-प्राबल्येन सिता:-बद्धाः अभिनिविष्टाः कामेषु च सक्ता मानवा इति ।।६।। साम्प्रतं चार्वाकमतमाहसंति पंच महब्भूया, इहमेगेसिमाहिया । पुढवी आऊ तेऊ वाऊ, आगासपंचमा ।७।।
सन्ति पञ्च महाभूतानि इहैकेषां-भूतवादिनाम् तत्तत्तीर्थस्थापकै: आख्यातानि, तद्यथापृथिव्यापस्तेजोवायुराकाशं च पञ्चममिति । एतन्मतानुसारिणश्च भूतपञ्चकव्यतिरिक्तं नात्मादिकं किञ्चिदभ्युपगच्छन्तीति ।।७।। यथा चैतत् तथा दर्शयितुमाहएते पंच महब्भूया, तेब्भो एगो त्ति आहिया । अह तेसिं विणासेण, विणासो होइ देहिणो ||८||
एतानि पञ्चमहाभूतानि तेभ्य:-कायाकारपरिणतेभ्यः एक:-कश्चिच्चिद्रूपो भूताव्यतिरिक्त आत्मा भवतीति ते आख्यातवन्तः । अथ-तदूर्ध्वं तेषां-भूतानामन्यतमस्य विनाशे देहिनः-चिद्रूपाऽऽपन्नस्य देवदत्ताख्यस्य विनाशो भवतीति ।।८।। अत्र प्रतिसमाधानार्थं