________________
aaaaaaad श्री सूत्रकृताङ्गसूत्रम्
४२ आहतिविहेण वि पाणि मा हणे, आयहिते अणियाण संवुडे । एवं सिद्धा अणंतगा, संपति जे य अणागयाऽवरे ||२१||
त्रिविधेनाऽपि योगात्रिकेण करणत्रिकेण वा प्राणिनो मा हन्यात्-, तथा आत्महितः अनिदान: संवृतः सन्नवश्यं सिद्धिमवाप्नोतीत्येतद्दर्शयति-एवं-अनन्तरोक्तमार्गानुष्ठानेन अनन्ताः सिद्धाः संप्रति च सिध्यन्ति, अपरे चानागतकाले सेत्स्यन्ति, नापर: सिद्धिमार्गोऽस्तीति भावार्थः ।।२१।। एतच्च सुधर्मस्वामी जम्बूस्वामिप्रभृतिभ्य: स्वशिष्येभ्य: प्रतिपादयतीत्याहएवं से उदाहु अणुत्तरनाणी, अणुत्तरदंसी अणुत्तरनाणदंसणधरे । अरहा णायपुत्ते भगवं, वेसालीए वियाहिए ।।२२।।
एवं स ऋषभस्वामी उदाहृतवान् प्रतिपादितवान् अनुत्तरज्ञानी अनुत्तरदर्शी अनुत्तरज्ञानदर्शनधर : अर्हन् ज्ञातपुत्रः वर्धमानस्वामी भगवान् विशाल्यां नगर्यां अथवा विशालकुलोद्भवो वैशालिको ऋषभस्वामी व्याख्यातेति ।।२२।। इति कम्मवियालमुत्तमं जिणवरेण सुदेसियं सया। जे आचरंति आहियं खवितरया वइहिंति ते सिवं गतिं ।।२३त्ति बेमि गतार्था । तृतीय उद्देशक : समाप्तः, तत्समाप्तौ च समाप्तं द्वितीयं वेतालीयमध्ययनम् ।।
।। अथ तृतीयमुपसर्गाध्ययनं प्रारभ्यते ।।
अस्य चायमभिसम्बन्धः इहानन्तरं परसमयदोषान् स्वसमयगुणांश्च परिज्ञाय स्वसमये बोधो विधेय इत्यभिहितं, तस्य च प्रतिबुद्धस्य सम्यगुत्थानेनोत्थितस्य सत: कदाचिदनुकूलप्रतिकूलोपसर्गा: प्रादुर्भवेयुः ते चोदीर्णा: सम्यक् सोढव्या इत्येतदनेनाध्ययनेन प्रतिपाद्यते, ततोऽनेन सम्बन्धेनायातस्यास्याध्ययनस्यादिसूत्रमिदम्सूरं मन्नति अप्पाणं, जाव जेतं न पस्सति । जुज्झंतं दढधम्माणं, सिसुपाले व महारहं ।।१।।
कश्चिल्लघुप्रकृतिः सङ्ग्रामे समुपस्थिते सति तावदेव आत्मानं शूरं मन्यते यावज्जेतारं न पश्यति यथा वासुदेवदर्शनात् प्राग्गर्जनाप्रधानोऽपि शिशुपाल:पश्चाद् युध्यमानं दृढधर्माणं-सङ्ग्रामाभङ्गरूपदृढस्वभावं महारथं नारायणं दृष्ट्वा क्षोभं गतः, एतच्चोतरत्र दालन्तिके