________________
aakakakkakkad श्री सूत्रकृताङ्गसूत्रम् ikaidik१२४
तया श्रद्दधीत चशब्दात्सम्यगनुपालयेच्च तथा पापधर्म प्राण्युपमर्दैन प्रवृत्तं निराकुर्यात् तथा उपधानं तपस्तत्र वीर्यं यस्य स उपधानवीर्यः भिक्षुः साधुः क्रोधं मानं च उपलक्षणान्मायां लोभमपि प्रतिसेवनया न प्रार्थयेत् नाभिलषेदिति ।।३५ ।। अथैवंभूतं भावमार्ग किं वर्धमानस्वाम्येवोपदिष्टवान् उताऽन्योऽपीत्येतदाशङ्कयाहजेय बुद्धा अतिक्कंता, जे य बुद्धा अणागता । संति तेसिं पतिट्ठाणं, भूयाणं जगती जहा ||३६||
ये च बुद्धाः तीर्थकरा अतीते कालेऽनन्ता अतिक्रान्ताः तथा ये बुद्धाः अनागताः भविष्यन्तस्तेऽपि अनन्ताः, तथा महाविदेहेषु साम्प्रतमपि संख्येया: सन्ति ते सर्वेऽपि भावमार्गमुपदिष्टवन्त: उपदिशन्ति उपदेक्ष्यति च, न केवलमुपदिष्टवन्तोऽनुष्ठितवन्तश्चेत्येतदर्शयति तेषां सर्वेषां शान्ति : भावमार्गः प्रतिष्ठानम् आधार: बुद्धत्वस्याऽन्यथानुपपत्ते: यदिवा शान्ति: मोक्ष: स तेषां प्रतिष्ठानम् आधारः, ततस्तदवाप्तिश्च भावमार्गमन्तरेण न भवतीत्यतस्ते सर्वेऽप्येनं भावमार्गमुक्तवन्तोऽनुष्ठितवन्तश्चेति गम्यते । शान्तिप्रतिष्ठानत्वे दृष्टान्तमाह-भूतानां त्रसस्थावराणां यथा जगती त्रिलोकी प्रतिष्ठानं तथा ते सर्वेऽपि बुद्धा: शान्तिप्रतिष्ठाना इति ।।३६ ।। प्रतिपन्नभावमार्गेण यद्विधेयं तदाहअहणं वतमावण्णं, फासा उच्चावया फुसे । ण तेसु विणिहण्णेज्जा, वातेणेव महागिरी ||३७||
अथ आपन्नव्रतं भावमार्गप्रतिपत्त्यनन्तरं साधं उच्चावचा: नानारूपा: स्पर्शा: परीषहोपसर्गाः स्पृशेयुः, न च तैः विहन्यात् नैव संयमानुष्ठानान्मनागपि विचलेत् वातेनेव महागिरिः मन्दरपर्वत इति ।।३७।। उपसंहरन्नाहसंवुडे से महापण्णे, धीरे दत्तेसणं चरे। निबुडे कालमाकंखी, एवं केवलिणो मयं ||३८|| त्ति बेमि |
आश्रवनिरोधात् संवृतः स महाप्रज्ञः धीरः परेण आहारादिके दत्ते सति एषणां चरेत्, तथा निर्वृत्त : शीतीभूत: कालं मृत्युकालं यावद्-आकाङ्केत् एतद् यद् मया प्राक् प्रतिपादितं तत् केवलिन : तीर्थकृतो मतम् । एतच्च जम्बूस्वामिनमुद्दिश्य सुधर्मस्वाम्याहकेवलिनो मतमेतदित्येवं भवता ग्राह्यम् इति ब्रवीमि पूर्ववत् ।।३८।।
।। इति मार्गाख्यमेकादशमध्ययनं समाप्तम् ।।