________________
aacadeoaaaaaaashe श्री सूत्रकृताङ्गसूत्रम् Madaaaad११२
एतेषु पृथिव्यादिषु-‘एवं तु' पाठान्तरं वा बालश्च संघट्टनपरितापनाऽपद्रावणादिना पापानि कर्माणि प्रकुर्वाण: एतेषु पापकेषु कर्मसु सत्सु पृथिव्यादिषु वा गतः सन् तेनैव संघट्टनादिना आवय॑ते पीड्यते । ‘आउट्टति' पाठान्तरमाश्रित्याऽशुभान् विपाकान् दृष्ट्वा श्रुत्वा ज्ञात्वा वा अतिपाततः प्राणातिपातादिभ्यो निवर्तते यत: अतिपातादेर्हेतोः पापकर्म क्रियते, तथा परांश्च भृत्यादीन् प्राणातिपातादौ नियोजयन् तु करोति पापं कर्म ।।५।। किञ्चाऽन्यत्आदीणभोई वि करेति पावं, मंता तु एगंतसमाहिमाहु । बुद्धे समाहीय रते विवेगे, पाणातिपाता विरते ठितप्पा ||६||
___ आ समन्ताद् दीना वृत्तिर्यस्याऽसौ आदीनावृत्तिः ‘आदीनभोजी' पाठान्तरं वा राजगृहीभिक्षुरिव जन: करोति पापम् इत्येवं मत्वा तु संसारोत्तारणाय एकान्तसमाधि-ज्ञानादिलक्षणम् आहुः तीर्थकरगणधरादयः । अत एव बुद्धः समाधौ विवेके चाहारोपकरणकषायत्यागरूपे रतः । एवम्भूतश्च प्राणातिपाताद् विरत: स्थितात्मा च स्यात् । 'ठियच्चि' पाठान्तरमाश्रित्य स्थितार्चिः सुविशुद्धलेश्य: स्यादिति ।।६।। किञ्चसवं जगं तू समयाणुपेही, पियमप्पियं कस्सइ नो करेज्जा । उट्ठाय दीणे तु पुणो विसण्णे, संपूयणं चेव सिलोयकामी ||७||
सर्वं जगत्-प्राणिसमूहं समशत्रुमित्रतया समतानुप्रेक्षी प्रियमप्रियं वा कस्यचिन्न कुर्यात्, अपि तु निःसङ्गतया विहरेत् । कश्चित्तु भावसमाधिना सम्यग उत्थाय परीषहोपसर्गस्तर्जितो दीन: पुन: विषण्णो भवति, कश्चित्तथा संपूजनं प्रार्थयेत्, श्लोककामी च श्लाधाभिलाषी च व्याकरणादीनि शास्त्राण्यधीते कश्चिदिति ।।७।। किञ्चान्यत्आहाकडं चेव निकाममीणे, निकामयारी य विसण्णमेसी । इत्थीसु सत्ते य पुढो य बाले, परिग्गहं चेव पकुव्वमाणे ||८||
आधाकृतम् आधाकर्माऽऽहारोपकरणादिकं निकामम् अत्यर्थं यः प्रार्थयते स निकाममीण इत्युच्यते, तथा-निकामम् आधाकर्मादीनि चरति सेवत इति निकामचारी, एवम्भूतश्च संयमोद्योगे विषण्णानां पार्श्वस्थादीनां विषण्णभावमेषत इति विषण्णैषी, अपि च-स्त्रीषु सक्तश्च पृथक् पृथक् तद्भाषितादिषु चाऽवसक्त: सन् बाल: तदुपायभूतं परिग्रहं प्रकुर्वाण: पापं कर्म समुच्चिनोतीति ।।८।। तथावेराणुगिद्धे णिचयं करेति, इतो चुते से इहमठ्ठदुग्गं । तम्हा तु मेधावि समिक्ख धम्म, चरे मुणी सव्वतो विप्पमुक्के ||९||