________________
aadaakarakarad श्री सूत्रकृताङ्गसूत्रम् sadhanadai ९८ चेति एहिकाऽऽमुष्मिकयो: द्विधाऽपि स्वयंकरणेन परकरणेन चाऽसंयता जीवोपधातकारिणो भवन्तीति ।।६।। साम्प्रतं जीवोपधातविपाकदर्शनार्थमाह- - - वेराइं कुब्बती वेरी, ततो वेरेहिं रज्जती । पावोवगा य आरंभा, दुक्खफासा य अंतसो ||७||
वैरी जीवोपघातकारी वैराणि जन्मशतानुबन्धीनि करोति, ततः अपि वैरेषु वैरपरम्परासु रज्यते यत: पापोपगाश्च आरम्भाः अन्तशो विपाककाले दुःखस्पर्शा: असातोदयविपाकिनो भवन्तीति ।।७।। किञ्चान्यत्संपरागं णियच्छंति, अत्तदुक्कडकारिणो। रोग-दोसस्सिया बाला, पावं कुब्ति ते बहुं ||८||
जीवोपघातकत्वेन वैरानुषङ्गात् सम्परायं साम्परायिकं कर्म नियच्छन्ति बध्नन्ति आत्मदुष्कृतकारिणः स्वाशुभविधायिनः । ते च पुनः रागद्वेषाश्रिताः बाला: बहु अनन्तं पापं कुर्वन्ति, तथाहि-जमदग्निना स्वभार्याऽकार्यव्यतिकरे कृतवीर्यो विनाशित:, तत्पुत्रेण कार्तवीर्येण पुनर्जमदग्निः, जमदग्निसुतेन परशुरामेण सप्तवारान् निक्षत्रा पृथिवीकृता, पुन: कार्तवीर्यसुतेन तु सुभूमेन त्रि:सप्तकृत्वो ब्राह्मणा व्यापादिताः । तदेवं कषायवशगा: प्राणिनस्तत् कुर्वन्ति येन पुत्रपौत्रादिष्वपि वैरानुबन्धो भवतीति ।।८।। एवं बालवीर्यं प्रदर्योपसहरन्नाहएतं सकम्मविरियं, बालाणं तु पवेदितं । एत्तो अकम्मविरियं पंडियाणं सुणेह मे ॥९॥
एतद् अनन्तरोक्तस्वरूपं सकर्मवीर्यं बालानां तु प्रवेदितम्, अत: ऊर्ध्वं अकर्मवीर्यं पण्डितानां मम कथयतः शृणुत यूयमिति ।।९।। यथाप्रतिज्ञातमाहदविए बंधणुम्मुक्के, सवतो छिण्णबंधणे । पणोल्ल पावगं कम्मं, सल्लं कंतति अंतसो ||१०||
___ द्रव्यो भव्यो बन्धनोन्मुक्त: अल्पकषायत्वान्मुक्तकल्पः, सर्वत: छिन्नबन्धनः अकर्मवीर्यवान् आश्रवाद्यभावात् प्रणुद्य प्रेर्य पापं कर्म, शल्यं भावकर्म कृन्तति अन्तशः निरवशेषम् । पाठान्तरं 'सल्लं कंतइ अप्पणो' आत्मन: शल्यं कृन्ततीति ।।१०।। यदुपादाय शल्यं कृन्तति तद्दर्शयितुमाहणेयाउयं सुयक्खातं, उवादाय समीहंते । भुज्जो भुज्जो दुहावासं, असुभत्तं तहा तहा ।।११।।