________________
वादिनोऽन्यथाकारिण इति दर्शयितुमाह
लज्जमाणा पुढो पास, अणगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारंभमाणा अण्णे अणेगरूवे पाणे विहिंसंति १ । तत्थ खलु भगवया परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमागणपूयणाए जातीमरणमोयणाए दुक्खपडिघायहेउं से सयमेव वणस्सइसत्थं समारंभइ अण्णेहिं वा वणस्सइसत्थं समारंभावेइ अण्णे वा वणस्सइसत्थं समारभमाणे समणुजाणइ, तं से अहियाए तं से अबोहीए २। से तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवओ अणगाराणं वा अंतिए इहमेगेसिं णायं भवति - एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णरए, इच्चत्थं गड्डिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसंति ३ ।। सू० ४५ ।।
प्राग्वत् ज्ञेयं, नवरं वनस्पत्यालापो विधेय इति । साम्प्रतं च वनस्पतिजीवास्तित्वे लिङ्गमाह
से बेमि इमंपि जाइधम्मयं एयंपि जाइधम्मयं, इमंपि वुड्ढधम्मयं एयंपि वुडिधम्मयं इमंपि चित्तमंतयं एयंपि चित्तमंतयं, इमपि छिण्णं मिलाइ एयंपि छिण्णं मिलाइ, इमंपि आहारगं एयंपि आहारगं, इमंपि अणिच्चयं एयंपि अणिच्चयं, इमंपि असासयं एयंपि असासयं, (इमंपि अधुवं एयंपि अधुवं), इमंपि चओवचइयं, एयंपि चओवचइयं, इमंपि विपरिणामधम्मयं (नामियं) एयंपि विपरिणामधम्मयं ।। सू० ४६ ।।
सोऽहमुपलब्धतत्त्वो ब्रवीमि, अथवा वनस्पतिचैतन्यं प्रत्यक्षप्रमाणसमधिगम्यमानस्वरूपं यत्तदहं ब्रवीमि, यथा-प्रतिज्ञातमर्थं दर्शयति‘इमंपि जाइधम्मयं’ति इहोपदेशदानाय सूत्रारम्भस्तद्योग्यश्च पुरुषो भवत्यस्तस्य सामर्थ्येन सन्निहितत्वात्तच्छरीरं प्रत्यक्षासन्नवाचिनेदमा परामृशति,
श्री आचारांग सूत्रम्
(११५)
-