SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ उत्तरज्झयणं. १८. २२. २३. चिच्चा र पचइए खत्तिए परिजासइ । जहा ते दासई रूवं पसन्नं ते तहा मणो किंनामे किंगोते कस्सट्ठाए व माहणे । कहं परियरसी बुद्धे कहं विणीए त्ति वुच्चसी २१. सञ्जयो नाम नामेणं तदा गोत्तेण गोतमो | गद्दभाली ममायरिया विज्ञाचरणपारगा किरियं अकिरियं विषयं अन्नाणं च महामुखी । एएहिं चउहिं गणेहिं मेयने किं पजासई इइ ss पाउकरे बुद्धे नायए परिविन्दुए । विज्ञाचरणसंपन्ने सच्चे सच्चपरकमे पडन्ति नरए घोरे जे नरा पावकारिणो । दिवं च गई गलन्ति चरिता धम्ममारियं मायावुइयमेयं तु मुसाजासा निरत्थिया । संजयमाणो वि अहं वसामि इरियामि य संव्वेते विइया मज्जं मिलादिट्ठी अपारिया । विक्रमाणे परे लोए सम्मं जाणामि अप्पगं अहमासि महापाणे जुइमं वरिससओ मे । जा सा पालीमहापाली दिवा वरिससवमा २८. से चुए बम्लोगाओ माणुस जवमागए । अप्पणो य परेसिं च खाउँ जाणे जहा तहा २९. नाणारुई च छन्ं च परिवओ संजए । अट्ठा जे य सवत्था इई विज्ञामणुसंचरे परिकमामि परिणाणं परमन्तेहि' वा पुणो । २६. २७. ३० २०. २४. २५. १ Ch. (चा. ) य.. २ Ch. (चा.) सव्वेए. ३ Ch. ( चा . ) - ईथ. ४ Ch. (चा. ) हि.
SR No.022575
Book TitleUttaradhyayan Sutra Mul Path
Original Sutra AuthorN/A
AuthorJivraj Ghelabhai Doshi
PublisherJivraj Ghelabhai Doshi
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy