________________
८.
९.
१०.
११.
सङजइ ज्जं. आसं विसताएं अणगारस्त सो निवो । विणण वन्दए पाए भगवं एत्थ मे खमे अह मोणेण सो भगवं अणगारे झाणमस्सिए । रायाणं न पडिमन्तेइ तओ राया जयद्दुओ सोहमम्मीति जगवं वाराहि मे । कुद्धे ते अणगारे डहेऊ नरकोमिओ भओ पत्थिवा तुब्जं अजयदाया भवाहि य । पिचे जीवलोगम्मि किं हिंसाए पसकसी जया सवं परिचत गन्तवमवसस्त ते । अणिचे जीवलोगम्मि किं रजम्मि पसकसी जीवियं चैव रूवं च विकुसंपायचञ्चलं । जत्थ तं मुज्कसी रायं पेच्चत्थं नावबुज्जसे दाराणि य सुया चेव मित्ता य तह बन्धवा | जीवन्तमणुजीवन्ति मयं नावयन्ति य नीहरन्ति मयं पुत्ता पितरं परमक्खिया । पितरो वि तहा पुत्ते बन्धू रायं तवं चरे तो तेजिए वे दारे य परिरक्खिए । कीलन्तिन्ने नरा रायं हट्ठतुट्ठमलङ्किया तेणावि जं कयं कम्मं सुहं वा जइ वा दुहं । कम्मुला ते संजुत्तो गती उ परं जवं सोऊण तस्स सो धम्मं अणगारस्स अन्तिए । महयासंवेग निवेदं समावन्नो नराहिवो सञ्जयो इउं र निक्खन्तो जिएसासणे । गद्दभालिस्त जगव अणगारस्स अन्तिए १५.
१३.
१४.
१८.
१ Ch. (चा.) गच्छई.
६९.
१२.
१५.
१६.
१७.