SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ८. ९. १०. ११. सङजइ ज्जं. आसं विसताएं अणगारस्त सो निवो । विणण वन्दए पाए भगवं एत्थ मे खमे अह मोणेण सो भगवं अणगारे झाणमस्सिए । रायाणं न पडिमन्तेइ तओ राया जयद्दुओ सोहमम्मीति जगवं वाराहि मे । कुद्धे ते अणगारे डहेऊ नरकोमिओ भओ पत्थिवा तुब्जं अजयदाया भवाहि य । पिचे जीवलोगम्मि किं हिंसाए पसकसी जया सवं परिचत गन्तवमवसस्त ते । अणिचे जीवलोगम्मि किं रजम्मि पसकसी जीवियं चैव रूवं च विकुसंपायचञ्चलं । जत्थ तं मुज्कसी रायं पेच्चत्थं नावबुज्जसे दाराणि य सुया चेव मित्ता य तह बन्धवा | जीवन्तमणुजीवन्ति मयं नावयन्ति य नीहरन्ति मयं पुत्ता पितरं परमक्खिया । पितरो वि तहा पुत्ते बन्धू रायं तवं चरे तो तेजिए वे दारे य परिरक्खिए । कीलन्तिन्ने नरा रायं हट्ठतुट्ठमलङ्किया तेणावि जं कयं कम्मं सुहं वा जइ वा दुहं । कम्मुला ते संजुत्तो गती उ परं जवं सोऊण तस्स सो धम्मं अणगारस्स अन्तिए । महयासंवेग निवेदं समावन्नो नराहिवो सञ्जयो इउं र निक्खन्तो जिएसासणे । गद्दभालिस्त जगव अणगारस्स अन्तिए १५. १३. १४. १८. १ Ch. (चा.) गच्छई. ६९. १२. १५. १६. १७.
SR No.022575
Book TitleUttaradhyayan Sutra Mul Path
Original Sutra AuthorN/A
AuthorJivraj Ghelabhai Doshi
PublisherJivraj Ghelabhai Doshi
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy