SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ . . सजइज्जं. श्रहो उट्ठिए अहोरायं इइ विजा तवं चरे ३१. जं च मे पुलसी काले सम्म सुद्धेण चेयसा। ताई पाउकरे बुद्धे तं नाणं जिणसासणे किरियं च रोयई धीरे अकिरियं परिवाए। दिट्ठीए दिट्ठीसंपन्ने धम्म चरसु पुच्चरं एयं पुण्णपयं सोचा अत्थधम्मोवसोहियं । भरहो वि नारहं वासं चेचा कामाइ पचए सगरो वि सागरन्तं जरहवासं नराहियो। इस्सरियं केवलं हिच्चा दया परिनिव्वुमे चइत्ता नारहं वासं चकवट्टी महडिओ। पवमन्नुवगतो मघवं नाम महाजसो सणङ्कमारो मणुस्सिन्दो चकवट्टी महडिओ। पुत्तं रजो ग्वेऊणं सो वि राया तवं चरे चइत्ता नारहं वासं चकवट्टी महडिओ। सन्ती सन्तिकरे लोए पत्तो गइमणुत्तरं । इक्खागरायवसनो कुन्थू नाम नरीसरो । विक्खायकित्ती भगवं पत्तो गइमणुत्तरं सागरन्तं चइताणं भरहं नरवरीसरो। अरो य अरयं पत्तो पत्तो गइमणुत्तरं चश्ता विजलं रज चइत्ता बलवाहणं । चइत्ता उत्तमे नोए महापउमे तवं चरे एगबत्तं पसाहिता महिं माणनिसूरणो। हरिसेणो मणुस्लिन्दो पत्तो गइमणुत्तरं १ Ch. ( चा. ) ग. २ Ch. (चा.) भारदं वासं, for विउलंरज ( ने बदले ). ३ A (आ.) चक्वट्टी महिडिओ...---- ४२.
SR No.022575
Book TitleUttaradhyayan Sutra Mul Path
Original Sutra AuthorN/A
AuthorJivraj Ghelabhai Doshi
PublisherJivraj Ghelabhai Doshi
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy