________________
अणगारायणं.
१७१
लेसाहिं सबाहिं पढमे समयम्मि परिणयाहिं तु । न हु कस्सइ उववा 'परनवे अस्थि जीवस्स ॥५८॥ लेसाहिं सवाहिं चरिमे समयम्मि परिणयाहिं तु । न हु कस्सइ उववो परभवे होइ जीवस्स ॥ ५९ ॥ अन्तमुहुत्तम्मि गए अन्तमुहुत्तम्मि सेस चेत्र । साहि परिणयाहिं जीवा गहन्ति परसीयं ॥ ६० ॥ तम्हा एयासि लेसाणं श्रणुजावे वियाणिया । अप्पसत्याश्रो वजित्ता पसत्थाओ हिट्ठिए मुणि ॥ ६१ ॥ ॥ त्ति बेमि ॥
॥ सज्झयणं ॥
॥ १ ॥
अणगारज्जयणं पञ्चत्रिंशं अध्ययनम्. सुह मे एगग्गमणा मग्गं बुद्धेहि देखियं । जमायरन्तो निक्खू दुक्खायन्तकरे नवे गिहवासं परिच्चा पवा मस्सिए मुणी | इमे सङ्गे वियाणिका जेहिं सन्ति माणवा ॥ २॥ तहेव हिंसं अलियं चों अब्बन सेवणं । इवा कामं च लोनं च संजओ परिवऊए ॥३॥ मोहरं चित्तहरं मल्लधूवेण वासियं ।
11 8 11
सकवारं पण्गुरुल्लोवं मणसा वि न पत्थए इन्दियाणि उ भिक्खुस्स तारिसम्मि उवस्सए । दुक्कराई निवारेउं कामरागविवरुणे
114 11
·
१ Ch. (चा. ) परे • २ Ch. ( चा.) बम्भ ३ Ch. ( चा. ) घरं.