________________
___. पमायट्ठाणे.
जलेण वा पोक्खरिणीपसासं ॥९९ ॥ एविन्दियत्था य मणस्स अस्था..
दुक्खस्स हेऊ' मणुयस्स रागिणो। ते चेव थोवं पि कयाइ दुक्खं
न वीयरागस्स करेन्ति किंचि ॥१००॥ . न कामनोगा समयं उवेन्ति
न यावि जोगा विगइं उवेन्ति । जे तप्पयोसी य परिग्गही य
सो तेसु मोहा विगई नवे ॥ १०१ ॥ कोहं च माणं च तहेव मायं
लोहं दुगडं अरई र च । हासं जयं सोगपुमिथिवेयं नपुंसवेयं विविहे य नावे थावाई एवमणेगरूवे एवंविहे कामगुणेसु सत्तो । अन्ने य एयप्पनवे विसेसे कारुमदीणे 'हरिमे वइस्से ॥ १०३ ॥ कप्पं न शबिऊ सहायलिबू पहाणुतावेण तवपनावं । एवं वियारे अमियप्पयारे
बावजई इन्दियचोरवस्से ॥ १०४ ॥ तयो से जायन्ति पओयणाई
१ Ch. (चा. ) हेउं. २ Ch. (चा.) हि.ब. A. (आ.) हि. व. ३ Ch. (चा.) °वे न. A. (आ.) "वे य . ..