________________
१४६
उत्तरप्रयणं. ३२. संसारजीरुस्स ठियस्स धम्मे । नेयारिसं दुत्तरमस्थि लोए
जहित्थियो बालमणोहरायो : ... ॥ १७ ॥ एए य सङ्गे समइक्कमित्ता
सुदुत्तरा चेव जवन्ति सेसा । जहा महासागरमुत्तरित्ता
नई नवे अवि गङ्गासमाणा ॥१८॥ कामाणुगिद्धिप्पत्नवं खु सुक्खं
सबस्स लोगस्स सदेवगस्त । जं काश्यं माणसियं च किंचि तस्सन्तगं गबर वीयरागो
॥ १ ॥ जहा य किंपागफला मणोरमा.
रसेण वरमेण य जुजामाया। ते खुमए जीविय पच्चमाणा ___ एओवमा कामगुणा विवागे ॥ २०॥ जे इन्दियाण' विसया मणुन्ना
न तेसु नावं निसिरे कयाइ । न यामणुन्नेसु मणं न कुजा
समाहिकामे समणे तवस्ती चक्खुस्स रूवं गहणं वयन्ति
तं रागहेडं तु मणुन्नमाहु । तं दोसहेडं अमणुन्नमाहु
१ Ch. (चा.) “याणं. २ Ch. (चा.) पि.