SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १४६ उत्तरप्रयणं. ३२. संसारजीरुस्स ठियस्स धम्मे । नेयारिसं दुत्तरमस्थि लोए जहित्थियो बालमणोहरायो : ... ॥ १७ ॥ एए य सङ्गे समइक्कमित्ता सुदुत्तरा चेव जवन्ति सेसा । जहा महासागरमुत्तरित्ता नई नवे अवि गङ्गासमाणा ॥१८॥ कामाणुगिद्धिप्पत्नवं खु सुक्खं सबस्स लोगस्स सदेवगस्त । जं काश्यं माणसियं च किंचि तस्सन्तगं गबर वीयरागो ॥ १ ॥ जहा य किंपागफला मणोरमा. रसेण वरमेण य जुजामाया। ते खुमए जीविय पच्चमाणा ___ एओवमा कामगुणा विवागे ॥ २०॥ जे इन्दियाण' विसया मणुन्ना न तेसु नावं निसिरे कयाइ । न यामणुन्नेसु मणं न कुजा समाहिकामे समणे तवस्ती चक्खुस्स रूवं गहणं वयन्ति तं रागहेडं तु मणुन्नमाहु । तं दोसहेडं अमणुन्नमाहु १ Ch. (चा.) “याणं. २ Ch. (चा.) पि.
SR No.022575
Book TitleUttaradhyayan Sutra Mul Path
Original Sutra AuthorN/A
AuthorJivraj Ghelabhai Doshi
PublisherJivraj Ghelabhai Doshi
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy