________________
पमायागं.
. १४५ न बम्नयारिस्स हियाय कस्सइ ..... ॥ ११ ॥ विवित्तसेजासणजन्तियाणं : ओमासणाणं दमिइन्दियाएं । न रागसत्तू धरिसेइ चित्तं पराइओ वाहिरिवोसहेहिं
. ॥ १२ ॥ जहा बिराखावसहस्स मूले
न मूसगाणं वसही पसत्था । एमेव इत्थीनिलयस्त मज्जे
न बम्नयारिस्स खमो निवासो न रूवलावलविलासहासं . न जंपियं इङियपेहियं वा । इत्थीण चित्तंसि निवेसश्त्ता दहूँ ववस्से समणे तवस्सी
॥ १४॥ अदसणं चैव अपत्थणं च
अचिन्तणं चेव अकित्तणं च । स्थीजणस्सारियकाणजुग्गं । हियं सया बम्नवएं रयाणं कामं तु देवीहि विभूसियाहिं
न घाइया खोनइ तिगुत्ता। तहा वि एगन्तहियं ति. नच्चा विवित्तवासो मुणिणं पसत्यो मोक्खाभिकङ्कस्स उ माणवस्स
१ A. (आ.) जोग. २ A. ( आ.) चेरे. ३ Ch. (च.) कंखिस्स.