________________
१४४
उत्तरायणं. ३२. अएमं बलागप्पन जहा य । एमेव मोहायतणंखु तण्हा...
मोहं च तण्हायतणं वयन्ति रागो य दोसो वि य कम्मबीयं
कम्मं च मोहप्पजवं धयन्ति । कम्मं च जाइमरणस्स मूलं
दुक्खं च जाईमरणं वयन्ति दुक्खं हयं जस्स न होइ मोहो
मोहो हलो जस्स न होइ तण्हा । तल्हा हया जस्स न होइ लोहो लोहो हओ जस्स न किंचणाई ॥८॥ रागं च दोसं च तहेव मोहं
उद्धत्तुकामेण समूलजालं । जे जे उवाया पडिवलियबा
ते कित्तइस्सामि अहाणुपुविं . ॥९॥ रसा पगामं न निसेवियत्वा ।
पायं रसा दित्तिकरा नराणं । दित्तं च कामा समजिद्दवन्ति ।
दुमं जहा साउफलं व पक्खी ॥१०॥ जहा दवग्गी पउरिन्धणे वणे .
समारुयो नोवसमं जवेइ। एविन्दियग्गी वि पगामजोइणो १C (चा.) ययणं. २ Ch. (चा.) ययणं,