SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४४ उत्तरायणं. ३२. अएमं बलागप्पन जहा य । एमेव मोहायतणंखु तण्हा... मोहं च तण्हायतणं वयन्ति रागो य दोसो वि य कम्मबीयं कम्मं च मोहप्पजवं धयन्ति । कम्मं च जाइमरणस्स मूलं दुक्खं च जाईमरणं वयन्ति दुक्खं हयं जस्स न होइ मोहो मोहो हलो जस्स न होइ तण्हा । तल्हा हया जस्स न होइ लोहो लोहो हओ जस्स न किंचणाई ॥८॥ रागं च दोसं च तहेव मोहं उद्धत्तुकामेण समूलजालं । जे जे उवाया पडिवलियबा ते कित्तइस्सामि अहाणुपुविं . ॥९॥ रसा पगामं न निसेवियत्वा । पायं रसा दित्तिकरा नराणं । दित्तं च कामा समजिद्दवन्ति । दुमं जहा साउफलं व पक्खी ॥१०॥ जहा दवग्गी पउरिन्धणे वणे . समारुयो नोवसमं जवेइ। एविन्दियग्गी वि पगामजोइणो १C (चा.) ययणं. २ Ch. (चा.) ययणं,
SR No.022575
Book TitleUttaradhyayan Sutra Mul Path
Original Sutra AuthorN/A
AuthorJivraj Ghelabhai Doshi
PublisherJivraj Ghelabhai Doshi
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy