________________
॥२॥
पपाया.
॥ चरणविही ॥ पमायट्ठाणं द्वात्रिंशं अध्ययनम्. बच्चन्तकालस्स समूलगस्त सवस्स दुक्खस्त उ जो पमोक्खो। तं भासओ मे पमिपुलचित्ता
सुणेह एगन्तहियं हियत्थं नाणस्स सवस्त पगासणाए 'अन्नाणमोहस्त विवजाणाए । रागस्त दोसस्स य संखएणं
एगन्तसोक्खं समुवेइ मोक्खं तस्सेस मग्गो गुरुविद्धसेवा विवजाणा बालजणस्स दूरा । सज्जायएगन्तनिसेवणा-य.. सुत्तत्थसंचिन्तणया घिई य आहारमिले मियमेसणि
सहायमिजे निउणत्थबुद्धिं । नियमिजेऊ विवेगजोग्गं
समाहिकामे समणे तवस्ती न वो लजेजा निनणं सहायं गुणाहियं वा गुणओ समं वा। 'एगो वि पावाइ विवजायन्तो विहरेक कामेसु असञ्जमाणो जहा य अएमप्पजवा बलागा १Ch (चा.) य. २ Ch. (चा.) एको.