SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १३० उत्तरायणं. २९. य निर्धारणयाए तं नियत्तेश, तो पडा चाउरन्तं संसारकन्तारं वीइवयइ ॥ ३२॥ ३३ संजोगपञ्चक्खाणेणं जन्ते जीवे किं जणय? सं° आलम्बणाई खवेइ, निरालम्बणस्स य आयतट्ठिया योगा जवन्ति, सएणं लानेणं संतुस्सइ, परलानं नो आसादेइ, परलानं नो तकेइ, नो पीहेइ, नो पत्थेश, नो अभिलसइ, परलानं अणस्सायमाणे अतकेमाणे अपीहमाणे अपत्थेमाणे अणजिलसमाणे उच्चं सुदसेज उवसंपत्तिा णं विहरइ ॥ ३३ ॥ ३४ उवहिपच्चक्खाणेणं जन्ते जीवे किंजणय? अपलिमन्थं जणय, निरुवहिए णं जीवे निकड़ी उवहिमन्तरेण य न संकिलिस्सई ॥ ३४ ॥ ३५ आहारपञ्चक्खाणेणं जन्ते जीवे किं जणय? आ° जीवियासंसप्पयोगं वोबिन्दर, जीवियासंसप्पयोगं वोलिन्दित्ता जीवे आहारमन्तरेणं न संकिलिस्सः ॥ ३५॥ ३६ कसायपच्चक्खाणेणं जन्ते जीवे किं जणयइ ? क° वीयरागनावं जणयक्ष, वीतरागभावपमिवन्ने वि य णं जीवे समसुहक्खे भव ॥ ३६ ॥ ३७ जोगपञ्चक्खाणेणं भन्ते जीवे किं जणय ? जो अजोगत्तं जणयर, अजोगी णं जीवे नवं कम्म न बन्धक्ष, पुवबद्धं निहुरेश ॥३७॥ ३८ सरीरपञ्चक्खाणेणं जन्ते जीवे किं जणयइ ? ससिद्धाइसयगुणकित्तणं निवत्तेश, सिद्धाश्यगुण.
SR No.022575
Book TitleUttaradhyayan Sutra Mul Path
Original Sutra AuthorN/A
AuthorJivraj Ghelabhai Doshi
PublisherJivraj Ghelabhai Doshi
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy