________________
भत्तपञ्चक्खा निभाय?
सम्मतपरकमे.
१३१ संपन्ने य णं जीवे लोगग्गमुवगए परमसुही भव॥३८॥
३९ सहायपच्चखाणेण भन्ते जीवे किंजणयस एगीभावं जणयक्ष, एगीभावभूए वि य णं जीवे एगग्गं जावेमाणे अप्पऊंफे अप्पकलहे अप्पकसाए अप्पतुमं. तुमे संजमबहुले संवरबहुले समाहिए याविनव॥३९॥
४० भत्तपच्चक्खाणण भन्ते जीवे किं जणय? न अणेगाई भवसयाई निरुम्भ ॥४०॥
४१ सब्भावपञ्चक्खाणेणं जन्ते जीवे किंजणय? स अनियहि जणयक्ष, अनियहिपमिवन्ने य अणगारे चत्तारि केवलिकम्मंसे खवेक्ष, तं जहा वेयणियाउयं नामं गोयं; तयो पहा सिज्ज बुज्कर मुच्चर परिनिहाय सबदुक्खाणमन्तं करे ॥४१॥
४२ पमिरूवयाए णं भन्ते जीवे किं जणय ? ५० लाघवियं जणयश, लघुभूए णं जीवे अप्पमत्ते पागमलिङ्गे पसस्थलिङ्गे विसुद्धसम्मत्ते सत्तसमिश्समत्ते सबपाणभूयजीवसत्तेसु वीससणिजारूवे अप्पमिलेहे जिशन्दिए विउलतवसमिइसमन्नागए याविभव॥४॥
४३ वेयावच्चेणं भन्ते जीवे किं जणय? वे. तित्थयरनामगोत्तं कम्मं निबन्ध ॥ ४३ ॥ ..
.४४ सवगुणसंपन्नयाएणं भन्ते जीवे किंजणय? स अपुणरावत्तिं जयश्,अपुणरावतिं पत्तए यणं जीवे . १ A (आ. मां ) णं. २ Ch. ( चा.) एगत्तं. ३ A (आ. मां वधारे) समाहिबहुले. ४ Ch. (चा. मां नथी) omits. परिनिव्वायइ.