________________
११०
उत्तरज्झा गं. २५.
२००
अजाणगा जन्नवाई विजामाहणसंपया। गूढा सज्जायतवसा नासबन्ना वग्गिणो १८. जो लोए बम्नणो वुत्तो अग्गी व महिओ जहा। सया कुसलसंदिटुं तं वयं बूम माहणं १९. जो न सजाइ आगन्तुं पव्वयन्तो न सोयई। रमइ अजावयणमि तं वयं ब्रूम माहणं जायरूवं जहामिटुं निद्धन्तमलपावगं । रागदोसनयाईयं तं वयं ब्रूम माहणं तवस्सियं किसं दन्तं अवधियमंससोणियं । सुवयं पत्तनिवाणं तं वयं ब्रूम माहणं तसपाणे वियाणेत्ता संगहेण य थावरे । जो न हिंसइ तिविहेण तं वयं बूम माहणं २३. कोहा वा जश् वा हासा लोहा वा जश् वा जया। मुसं न वयई जो उ तं वयं ब्रूम माहणं २४. चित्तमन्तमचित्तं वा अप्पं वा जश् वा बहुं । । न गिबहइ अदत्तं जे तं वयं ब्रम माहणं दिवमाणुसतेरिखं जो न सेव मेहुणं । मणसा कायवक्केणं तं वयं बूम माहणं जहा पोमं जले जायं नोवलिप्पइ वारिणा । एवं अलित्तं कामेहिं तं वयं ब्रूम माहणं आलोलुयं मुहाजीवी अणगारं अकिञ्चनं । असंसत्तं गिहत्थेसु तं वयं बूम माहणं .
१ Ch. ( चा.). मटुं. २ Ch. ( चा. ) गिण्हाइ. ३ Ch: (चा.) मु.
२७.
.