________________
जनाज्जं. जे य वेयविऊ विप्पा जन्नट्ठा य जिइन्दिया । लोइसङ्गविऊ जे य जे य धम्मस्सं पारगा जे समत्या समुद्धतुं परमप्पाणमेव य । तेसिं अन्नमिषं देयं भो भिक्खू सङ्घकामियं सो तत्थ एव पडिसिद्धो जायगेण महामुषी । न वि रुट्ठो नवि तुट्ठो उत्तममवेसश्रो नन्न पाणहेडं वा न वि निवारणाय वा । तेसिं विमोक्खनडाए ईषं वयणमब्ब्रवी नबि जापसि वेयमुहं नवि जन्नाण जं मुहं । नक्खत्ताण मुहं जं च जं च धम्माण वा मुहं ११. जे समत्या समुद्धतुं परमप्पाणमेव य ।
१३.
न ते तुमं त्रियाणासि यह जाणासि तो जण १२. तसक्खेवपमोक्खं तु वयन्तो तहिं दियो । सपारसो पञ्जली होउं पुबई तं महामुि वेयाणं च मुहं ब्रूहि ब्रूहि जन्नाण जं मुहं । नक्खत्ताण मुहं ब्रूहि जं च धम्माण वा मुहं १४. जे समत्था समुद्धतुं परमप्पाणमेव य । एयं मे संसयं सर्व्वं साहू कह पुलियो अग्गोत्तमुहा वेया जन्नट्टी वेयसा मुहं । नक्खत्ता मुहं चन्दो धम्माण कासवो मुहं जहा चन्दं गहाईया चिट्ठन्ती पञ्जलीउडा | बन्दमाणा नर्मसन्ता उत्तमं मणहारिणो
१०९
७.
C..
१०.
१५.
१६.
१७.
१ Ch. ( चा. ) जे दिया. २ Ch. ( चा. ) धम्माण. A.. (भा.) धम्माणु. ३ Ch. (चा) न. ४ A (आ.) इमं ५ Ch. (चा.) बूहि for जैच ("जंच" ने बदले ), ६ Ch. (चा. ) हुत्त,
१०