________________
१०८
उत्तरमायण. २५. संरम्नसमारम्भे बारम्ने ये तहेव य । कार्य पवत्तमाणं तु नियत्तेज जयं जई २५. एयायो पञ्च समिईयो चरणस्त य पवत्तणे । गुत्ती नियत्तणे वुत्ता असुभत्थेसु सबसो २६. एसा पवयणमाया जे सम्म बायरे मुणी। से खिप्पं सव्वसंसारा विप्पमुच्च पएिमए २७.
॥त्ति बेमि ॥ ॥ समिईओ॥
जन्नइ पञ्चविंशं अध्ययनम. माहणकुलसंभूलो आसि विप्पो महायसो। जायाई जमजन्नंमि जयघोले ति नामयो ॥१॥ इन्दियगामनिग्गाही मग्गगामी महामुणी । गामाणुग्गामं रीयन्तो पत्तो वाणारसिं पुरिं ॥२॥ वाणारसीए बहिया उङाणंमि मणोरमे । फासुए सेझासंथारे तत्थ वासमुवागए ॥३॥ अह तेणेव कालेणं पुरीए तत्थ माहणे। विजयघोसे ति नामेण जन्नं जयइ वेयवी ॥४॥ यह से तत्थ अणगारे मासक्खमणपारणे । विजयघोसस्त जन्नंमि निक्खट्ठा उववट्ठिएं ॥५॥ समुवट्टियं तहिं सन्तं जायगो पडिसेहए। न हु दाहामि ते निक्खं भिक्खू जायाहि अन्नो ॥६॥
१ Ch. ( चा.) आरम्भमि. २ Ch. (चा.) पत्ते. ३ . (चा.) 'सि. .