________________
समिईओ.
१५.
१६.
चक्खुसा पडिले हित्ता पमजोऊ जयं जई । आइए निक्खिवेजा वा डुहओ वी समिए सया १४. उच्चारं पासवणं खेलं सिङ्गा जल्लियं । आहारं उबहिं देहं अन्नं वावि तहाविहं अणावायमसंलोए अणोत्राए चेव होइ संलोए । आवायमसंलोए आवाए चेव संलोए अणावायमसंलोए परस्स एवधाइए । समे अज्जुसिरे यावि चिरकालकयंमि य वित्थि से दूरमोगाढे नासन्ने विलवजिए । तसपाणबीयरहिए उच्चाराईणि वोसिरे एयाच पञ्च समिईओ समासेण वियाहिया । एतो तो य गुत्तीओ वोहामि पुसो.
१८.
१९.
१०७
१५.
सच्चा तहेव मोसा य सच्चमोसा तहेव य । चत्थी असच्चामोसा य मणगुत्तीओ चउविहा २०. संरम्भसमारम्ने आरम्ने य तदेव यं । मणं पवत्तमाणं तु नियत्तेक जयं जई सच्चा तहेव मोसा य सच्चमोसा तदेव य । चनत्थी सच्चामोसा य वइगुत्ती चविहा संरम्नसमारम्ने आरम्जे य तहेव य । वयं पवत्तमाणं तु नियतेऊ जयं जई ठाणे निसीपणे चेत्र तहेव य तुयहणे । उल्लङ्घ इन्दियाण य जुञ्जणे
Ch. (चा. ) य तत्ते'. A. ( आ ) इत्तोपत
२१.
२१.
२३..
..२४.