________________
१०६. उत्तरमश..२४. एयाओ अट्ट समिईओ समासेण वियाहिया । दूवालसङ्गैजिएकखायं मायं जत्थ उ पवयणं ३, आलम्बणेण कालेण मग्गेण जयणाय य । चउकारणपरिसुद्धं संजए इरियं रिए तत्थ बालम्बणं नाणं दसणं चरणं तहा। काले य दिवसे वुत्ते मग्गे उप्पहवजिए दबयो खेत्तयो चेव कालो नावथो तहा। जायणा चउविहा वुत्ता तं मे कित्तयो सुण ६. दवो चक्खुसा पेहे जुगमित्तं च खित्तयो । कालओ जाव रीइजा उवउत्ते य भावो ७. इन्दियत्थे विवत्तिा सज्जायं चेव पञ्चहा । तम्मुत्ती तप्पुरकारे उवउने रियं रिए कोहे माणे य मायाए लोने य उवउत्तया। हासे जए मोहरिए विकहासु तहेव च एयाइं अट्ठ ठाणाइं परिवजित्तु संजए। असावज मियं काले नासं नासिक पन्नवं गवेसणाए गहणे य परिजोगेलणाय य । आहारोवहिसेजाए एए तिन्नि वि सोहए ११. उग्गमुप्पायणं पढमे बीए सोहेज एसणं । परिजोयंमि चउकं विसोहेज जयं जई . १२
ओहोवहोवग्गहियं जएंडं तु दुविहं मुणी। गिएहन्तो निक्खिवन्तो वा पउञ्जेज इमं विहिं १३.
१Ch. (चा.) संगं २ Ch. ( चा.) भण्डगं.