________________
समिईओ.
निवाणं ति अवाहं ति सिद्धी लोगग्गमेव य । खेमं सिवं णावाहं जं तेरन्ति महेसियो तं ठाणं सासयं वासं लोयग्गंमि दुरारुहं । जं संपत्ता न सोयन्ति भवोहन्तकरा मुणी साहु गोयम पन्ना ते छिन्नो मे संसओ इमो । नमो ते संसयातीत सब सुत्तम होयही एवं तु संसए छिन्ने केसी घोरपरक | अनिवन्दित्ता सिरसा गोयमं तु महायसं पञ्चमहवयधम्मं पडिवकर जावो । पुरिमस्स पतिमंमि मग्गे तत्थ सुहावहे केसी गोयमओ निच्चं तम्मि आसि समागमे । सुयसीलस मुक्करिसो महत्थत्थविडियो तोसिया परिसा सव्वा सम्मग्गं समुवट्टिया | संधुया ते पसीयन्तु जयवं केसिगोयमे
॥ केसिगोयमिज्जं ॥ समिईओ चतुर्विशं अध्ययनम्.
अट्ठ पवयणमायाओ समिई गुत्ती तहेव य । पञ्चैव य समिईयो तओ गुत्ती आहिया इरियानासेसणादाणे उच्चारे समिई इय । मणगुत्ती वयगुती कायगुत्ती य अट्ठमा
ܘܐ
१ Ch. ( चा० ) चरन्ति २ Ch. ( चा. ) कंसो.
•
०३.
८४.
८५.
८६.
८७..
ए.
॥ त्ति बेमि ॥
८८.
१.
२.