SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०४ उत्तर ऋण २३. १२. नावा य इइ का वृत्ता केसी गोयममब्बवी । सिमेवं बुवन्तं तु गोयमो इणमब्बवी सरीरमाहु नाव ति जीवं बुच्चइ नावियो I संसारो अण्णवो वत्तो जं तरन्ति महेसियो ७३. साहु गोयम पन्ना ते छिन्नो मे संस इमो । अन्नो वि संसयो मज्ऊं तं मे कहसु गोयमा ७४. अन्धयारे तमोघोरे बहूँ चिट्ठन्ति पाणिणो । को करिस्सर उद्घोयं सबलोग पाणिणं उग्गो विमला जाणू सङ्घतोयपजंकरो I सो करिस्सर उद्घोयं सङ्घलोयंमि पाणिणं नाइ के बुत्ते केसी गोयममब्बवी । केसिमेवं बुवन्तं तु गोयमो इणमन्त्रवी उग्ग खीणसंसारो सवन्नू जिभक्खरो | सो करिस्स उोयं सव्वलोयंमि पाणिणं साहु गोयम पन्ना ते छिन्नो मे संसख इमो । अन्नो वि संसओ मज्जं तं मे कहसु गोयमा ७९. सारीरमाणसे दुक्खे बज्ज माणा पाणिं । खेमं सिवमणाबाहं ठाणं किं मन्नसी मुबी अस्थि एगं धुवद्वाणं लोगग्गंमि दुरारुहं । जत्थ नत्थि जरा मच्चू वेर्येणा वाहिणो तहा ठाणे इइ के कुत्ते केसी गोयममब्बवी | केसिमेवं बुवन्तं तु गोयमो इणमब्बवी ७८. १५. ७६. 99. ८०. ८१. ૯૨. १ Ch. (चा. ) तमे. २ Ch (चा) चिट्ठन्ति पा° ब ३ Ch, (चा. ) धुवं ४ Ch. (चा. ) वाहिणो वेयणा
SR No.022575
Book TitleUttaradhyayan Sutra Mul Path
Original Sutra AuthorN/A
AuthorJivraj Ghelabhai Doshi
PublisherJivraj Ghelabhai Doshi
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy