________________
केशिगार मिज. जे य मग्गेण गडन्ति जे य उम्मगपट्ठिया। ते सवे वेइया मज्जं तं' न नस्सामहं मुणी ६१. मग्गे य इइ के वुत्ते केसी गोयममब्बवी। कसिमेवं बुवन्तं तु गोयमो इणमब्बवी ६२. कुप्पवयणपासएमी सबै उम्मग्गपट्ठिया। सम्मग्गं तु जिणकखायं एस मग्गे हि उत्तमे ६३. साहु गोयम पन्ना ते छिन्नो मे संसओ श्मो । अन्नो वि संसो मज्जं तं मे कहसु गोयमा ६४. महाउदगवेगेण वुज्जमाणाण पाणिणं । सरणं गई पश्ट्ठा य दीवं कं मन्नसी मुणी ६५. अस्थि एगो महादीवो वारिमज्जे महालो। महाउदगवेगस्स गई तत्थ न विलाई दीवे य इइ के वुत्ते केसी गोयममब्बवी। केसिमेवं बुवन्तं तु गोयमो इणमब्बवी ६७. जरामरणवेगणं वुज्माणाण पाणिणं । धम्मो दीवो पइट्ठा य गई सरणमुत्तमं ६८. साहु गोयम पन्ना ते छिन्नो मे संसओ इमो। अन्नो वि संसयो मज्ऊं तं मे कहसु गोयमा ६९. अएणवंसि महोहंसि नावा विपरिधावई । जंसि गोयममारूढो कहं पारं गमिस्तसि ७०. जा उ अस्साविणी नावा न सा पारस्स गामिणी । जा निरस्ताविणी नावा सा उ पारस्स गामिणी ७१. १ C. (चा.) ता. २ Ch. (चा.) सस्साविणी...