________________
.. अमरज.
.
जहित्ता पुत्वसंजोगं नातिसङ्गे य बन्धवे । जो न सजा जोगेसुं तं वयं ब्रूम माहणं ए. पसुबन्धा सबवेया य जटुं च पावकम्मुणा। न तं तायन्ति दुस्सीलं कम्माणि बलवन्तिहं ३०. न वि मुएिमएण समणो ओंकारेण न बम्नणो। . न मुणी रमवासेणं कुसचीरेण तासो ३१. समयाए समणो होइ बम्नचरेण बम्नणो। नाणेण उ मुणी होइ तवेण होइ ताबलो ३२. कम्मुणा बम्नणो होइ कम्मुणा होइ खत्तियो। वश्सो कम्मुणा होइ मुद्दो हवइ कम्मुणा ३३. एए पंउकरे बुद्धे जेहिं होइ सिणाययो.। सबकम्मविनिम्मुक्कं तं वयं बम माहणं एवं गुणसमाउत्ता जे भवन्ति दिउत्तमा ते समत्था उ उत्तुं परमप्पाणमेव य एवं तु संसए छिन्ने विजयघोसे य माहणे। समुदाय तयं तं तु जयघोसं महामुर्णि तुडे य विजयघोसे इणमुदाहु कयञ्जली। माहणतं जहाभूयं सुट्ठ मे उवदंसियं तुब्ने जइया जन्नाणं तुब्ने वेयविऊविऊ । जोइसङ्गविऊ तुब्ने तुब्ने धम्माण पारगा ३८, तुब्ने समत्था उद्धत्तुं परमप्पाणमेव य । तमणुग्गरं करेह म्हं निक्खेणं भिक्खु उत्तमा ३९.
, १ Ch. (चा.) नाइ. २ A. (आ.) एएसु, ३ Ch. (वा.) 'हि. ४ Ch. (वा.) पाउ.