________________
अथ चतुर्थं भाषाजातमध्ययनम्
साम्प्रतं चतुर्थमारभ्यते इहानन्तराध्ययने गमनविधिरुक्तः, गतेन पथि यादृग्भूतं वाच्यं वा न वाच्यं वेति भाषाजाताध्ययनस्यादिसूत्रम् -
भिक्खू वा २ इमाई यायाराहं सुच्चा निसम्म इमाइं अणायाराइं अणारियपुव्वाइं जाणिज्जा जे कोहा वा वायं विउंजंति जे माणा वा. जे मायाए वा. जे लोभा वा बायं विरंजंति जाणओ वा फरुसं वयंति अजाणओ वा फ. सव्वं चेयं सावज्जं वज्जिज्जा विवेगमायाए, धुवं चेयं जाणिज्जा अधुवं चेयं जाणिज्जा असणं वा लभिय नो लभिय भुंजिय नो भुंजिय अदुवा आगओ अदुवा नो आगओ अदुवा एइ अदुवा नो एइ अदुवा एहि अदुवा नो एहि इत्थवि आगए इत्थवि नो आगए इत्थवि एइ इत्थवि नो एति इत्थवि एहिति इत्थवि नो एहिति १ । अणुवीह निट्टाभासी समियाए संजए भासं भासिज्जा, तंजहाएगवयणं १ दुवयणं २ बहुव. ३ इत्थि, ४ पुरि. ५ नपुंसगवयणं ६ अज्झत्थव. ७ उवणीयवयणं ८ अवणीयवयणं ९ उबणीय अवणीयव. १० अवणीयउवणीयव. ११ तीयव. १२ पडुप्पन्नव. १३ अणागयव. १४ पच्चक्खवयणं १५ परुक्खव. १६, से एगवयणं वइस्सामीति एगवयणं वइज्जा जाब परुक्खवयणं वइस्सामीति परुक्खवयणं वइज्जा, इत्थी वेस पुरिसो वेस नपुंसगं बेस एयं वा चेयं अन्नं वा चेयं अणुवीर णिट्ठाभासी समियाए संजए भासं भासिज्जा, इच्चेयाइं आययणाइं उवातिकम्म २ । अह भिक्खू जाणिज्जा चत्तारि भासज्जायाइं, तंजहासच्चमेगं पढमं भासज्जायं १ बीयं मोसं २ तइयं सच्चामोसं ३ जं नेव सच्चं नेव मोसं नेव सच्चामोसं असच्चामोसं नाम तं चउत्थं भासज्जायं ४ । से बेमि जे अईया जे य पजुप्पन्ना जे अणाया. अहंता भगवंतो सव्वे ते एयाणि चेव चत्तारि भासज्जायाइं भासिंसु बा भासंति वा भासिस्संति वा पन्नविंसु वा ३ । सव्वाइं च णं एयाइं अचित्ताणि वण्णमंताणि गंधर्मताणि रामंताणि फ्रासमंताणि चओवचइयाइं विष्परिणामधम्माहं भवंतीति अक्खायाइं ।।सूर-१३२१। ू
#
भिक्षुर्वा २ एतान् वागाचारान् श्रुत्वा निशम्य इमान् अनाचारान् अनाचीर्णपूर्वान् जानीयात् - ये क्रोधाद्वा वाचं वियुञ्जन्ति विविधं व्यापारयन्ति ये मानाद्वा, ये मायया वा, ये लोभाद्वा वाचं वियुञ्जन्ति, जानो वा परुषं वदन्ति, अजानन्तो वा परुषं वदन्ति तत् सर्वं चैतत् सावद्यं वर्जयेद् विवेकमादाय, ध्रुवम् एव चैत्द् वृष्ट्यादि,जानीयाद्, अध्रुवम् एव चैतज्जानीयाद् इति सावधारणं न वक्तव्यं, किञ्च - अशनं वा लब्ध्वा अलब्ध्वा वा भुक्त्वा अभुक्त्वा वा भिक्षार्थं प्रविष्टः कश्चित् साधुः आगमिष्यति अथवा नो आगमिष्यति तथा राजादिः आगतोऽथवा नो आगतो एति वा नैति अथवा एष्यति वा नैष्यति एवमत्राऽपि पत्तनमठादावपि आगतो नो आगतों, अत्रापि एति, अत्रापि नो एति, अत्रापि एष्यति, आचाराङ्गसूत्रम्
७१