________________
इदानीं शयनविधिमधिकृत्याह -
से भिक्खूवार बहु संथरिता अभिकंखिज्जा बहुफासुए सिज्जासंधारए दुरुहित्तए। सेभिक्खू बहु. दुरुहमाणेपुवामेव ससीसोवरियंकायं पाए यपमज्जियरतओसंजयामेव बहु. दुरुहिता तओ संजयामेव बहु सइज्जासूत्र-१०८।।
स भिक्षुर्वा बहुप्रासुकं शय्यासंस्तारकं संस्तीर्य अभिकाक्षेद बासुकं शय्यासंस्तारकमारोढुम्, स भिक्षुर्वा २ बहुप्रासुकं शय्यासंस्तारकमारोहन पूर्वमेव स्वशीर्षोपरि कायं पादौ च प्रमृज्य २ ततः संयत एव बहुप्रासुकं शय्यासंस्तारकमारुह्य ततः संयत एव बहुप्रासुके शय्यासंस्तारके शयीत ||१०८।। - इदानीं सुप्तविधिमधिकृत्याह
से भिक्खूवार बन सयमाणे नोअन्नमन्नस्स हत्येण हत्थं पाएणपायंकाएण कार्य आसाइज्जा, से अणासायमाणेतओसंजयामेव वा सइज्जा।से मिक्खूबा. उस्सासमाणे वा नीसासमाणे वा कासमाणे वाछीयमाणे वा जंभायमाणे वा उडाए वा वायनिसग्गं वा करेमाणे पुब्बामेव आसयं वा पोसयं वा पाणिणा परिपेहितातओ संजयामेव ऊससिज्जा वाजाव वायनिसग्गंवा करेज्जा । सूत्र-१०९।। . स भिक्षुर्वा २ बहुप्रासुके शय्यासंस्तारके शयानो नाऽन्योन्यस्य हस्तेन हस्तं पादेन पादं कायेन कायम आसादयेत् संस्पृशेत्। सोऽनासादयन् ततः संयत एव बहुप्रासुके शय्यासंस्तारके शयीत, स भिक्षुर्वा उच्छ्वसन वा निश्वसन वा कासमानो वा क्षुवन् वा जृम्भाणो वोद्गारयन् वा वातनिसर्ग वा कुर्वाणः पूर्वमेवाऽऽस्यं वाऽधिष्ठानम् अपानदेशे वा पाणिना परिपिधाय ततः संयत एवोच्छ्वस्याद् वा यावद् वातनिसर्ग वा कुर्यात् ।।१०९।।
साम्प्रतं सामान्येन शय्यामङ्गीकृत्याह -
सेभिक्खूवार समावेगया सिज्जा भविज्जा विसमावेगया सि. पवाया के निवाया के ससरक्खा के अप्पससरक्खावे. सर्वसमसगावेगया अप्पदंसमसगा. सपरिसागके. अपरिसागा. सउवसग्गा के निरुवसग्गा के तहप्पगाराहि सिज्जाहिं संविज्जमाणाहिं पग्गहियतरागं विहारं विहरिज्जा, नो किंचिवि गिलाइज्जा, एवं खल. जसबढेहिं सहिए सया जए तिमि सत्र-११०।। ।
सभिक्षुर्वा २ समा वा एकदाशय्या भवेद विषमा वा एकदा शय्या भवेत् प्रवाता वैकदा निवाता वैकदा सरजस्का वैकदा अल्परजस्का वैकदा सदंशमशका वैकदाऽल्पदंशमशका वैकदा सपरिशाटा वैकदाऽपरिशाटा वैकदा सोपसर्गा वैकदा निरुपसर्गा वैकदा भवेत् तथाप्रकारासु शय्यासु सविद्यमानासु प्रगृहीततरं प्रकर्षणाऽभ्युपगतं विहारं विहरेत् समचित्तोऽधिवसेद्, न किञ्चिदपि ग्लायेद् न विप्रियादिक कुर्याद, एवं खलु तस्य भिक्षोः सामग्र्यं यत् सर्वार्थः सहितः सदा यतेतेति ब्रवीमि ।।११०।।
|| द्वितीयमध्ययनं समाप्तम् ।।
आचाराङ्गसूत्रम्
५६