________________
वा जाव उद्दवंति वा नो पन्नस्स., सेवं नच्चा तहप्पगारे उ. नो ठा. । ।सूत्र - ९३ ।।
स भिक्षुर्वा २ तत्र यत् पुनर्जानीयात्, तद्यथेति अनुवर्तते । इह खलु गृहपतयो वा कर्मकर्यो वा अन्योऽन्यम् अक्रोशन्ति वा यावद् उपद्रवन्ति वा, नो प्राज्ञस्य, स एवं ज्ञात्वा तथाप्रकारे प्रतिश्रये नो स्थानादिकं कुर्यात् ।।९३।।
भिक्खू वा २ से जं. पुण. इह खलु गाहावई वा कम्मकरीओ वा अन्नमन्नस्स गायं तिल्लेण वा नव. घ. बसाए वा अभंगति वा मक्खेंति वा नो पण्णस्स जाव तहप्प. उव. नो ठा. सूत्र- ९४ ।।
स भिक्षुर्वा २ तत्र यत् पुनः इह खलु गृहपतयो वा कर्मकर्यो वा अन्योन्यं गात्रं तैलेन वा नवनीतेन वा घृतेन वा वसया वा अभ्यञ्जन्ति वा प्रक्षन्ति वा, नो प्राज्ञस्य, यावत् तथाप्रकारे प्रतिश्रये नो स्थानादिकं विदधीत ।। ९४ ।।
सेभिक्खू बा २ से जं. पुण. - इह खलु गाहावई वा जाव कम्मकरीओ वा अन्नमन्नस्स गायं सिणा वा कक्केण वा लुद्वेण वा चुण्णेण वा वण्णेण वा पउमेण वा आघंसंति वा पघंसंति वा उव्वलंति वा उव्वट्टिंति वा नो पण्णस्स. । । सूत्र- ९५ ।।
स भिक्षुर्वा २ तत्र यत्पुनः - इह खलु गृहपतयो वा यावत् कर्मकर्यो वा अन्योन्यस्य गात्रं स्नानेन वा कल्केन वा लोध्रेण वा चूर्णेन वा वर्णेन वा पद्मेन वा आघर्षन्ति वा प्रघर्षन्ति वा उद्वलन्ति वा उद्वर्तयन्ति वा नो प्राज्ञस्य ।। ९५ ।।
सेभिक्खू वा २ से जं. पुण उबस्सयं जाणिज्जा, इह खलु गाहावती वा जाब कम्मकरी वा अण्णमण्णस्स गायं सीओवग उसिणो. उच्छो. पहोयंति वा सिंचंति वा सिणायंति वा नो पन्नस्स जाव नो ठाणं. । ।सूत्र - ९६ ।।
स भिक्षुर्वा २ तत्र यत्पुनः प्रतिश्रयं जानीयात् इह खलु गृहपतयो वा यावत् कर्मकर्यो वाऽन्योन्यस्य गात्रं शीतोदकेन वा उष्णोदकेन वा उत्क्षालयन्ति वा प्रधावन्ति प्रक्षालयन्ति वा सिञ्चन्ति वा स्नापयन्ति वा नो प्राज्ञस्य यावन्नो स्थानं विदध्यात् ।।९६।।
किञ्च -
भिक्खू वा २ से जं. इह खलु गाहावई वा जाव कम्मकरीओ वा निगिणा ठिया निगिणा उल्लीणा मेहुणधम्मं विन्नविंति रहस्सियं वा मंतं मंतंति नो पन्नस्स जाव नो ठाणं वा ३ चेइज्जा ।। सूत्र- ९७ ।।
स भिक्षुर्वा २ तत्र यत् पुनर्जानीयात्, तद्यथा - इह खलु गृहपतयो वा कर्मकर्यो वा नग्नाः स्थिताः, नग्ना उपलीनाः प्रच्छन्ना मैथुनधर्मं विज्ञापयन्ति रहस्यं वा मन्त्रं मन्त्रयन्ते नो प्राज्ञस्य यावन्नो स्थानं वा ३ चेतयेत् ।। ९७ ।।
अपि च
सेभिक्खू बा २ से जं पुण उ. आइन्नसंलिक्खं नो पन्नस्स॰ ।।सूत्र-९८ ।।
-
आचाराङ्गसूत्रम्
५२