________________
प्रगृहीतं तत् पात्रपर्यापन्नं पात्रस्थितं तत् पाणिपर्यापन्नं पाणिस्थितं प्रासुकं प्रतिगृह्णीयात्, षष्ठी पिण्डैषणा ||६|| अथापरा सप्तमी पिण्डैषणा - स भिक्षुर्वा बहूज्झितधर्मिकं भोजनजातं जानीयात, यच्चान्ये बहवो द्विपदचतुष्पदश्रमणब्राह्मणातिथिकृपणवनीपका नावकाङ्क्षन्ते, तथाप्रकारं उज्झितधर्मिकं भोजनजातं स्वयं वा याचेत् परो वा दद्यात यावत् प्रतिगृह्णीयात्, सप्तमी पिण्डैषणा ।।७।। इति एताः सप्त पिण्डैषणाः । अथापरा सप्त पानैषणाः, तत्र खलु प्रथमा पानैषणा - असंसृष्टो हस्तः असंसृष्टं मात्रं, तदेव भणितव्यं, नवरं चतुर्थ्यां नानात्वं स्वच्छत्वात् तस्यामलेपत्वं ततश्च संसृष्टायभाव इति स भिक्षुर्वा अथ यत्पुनः पानकजातं जानीयात, तद्यथा- तिलोदकं वा ६ अस्मिन् खलु प्रतिगृहीते अल्पं पश्चात्कर्म इति तथैव प्रतिगृह्णीयात्। आसां चैषणानां यथोत्तरं विशुद्धितारतम्यादेष एव क्रमो न्याय्य इति ।।६२।।
साम्प्रतमेताः प्रतिपद्यमानेन पूर्वप्रतिन्नेन वा यद्विधेयं तद्दर्शयितुमाह -
इच्चेयासिं सत्तण्हं पिंडेसणाणं पाणेसणाणं अन्नयर परिमं परिवज्जमाणे नो एवं वहज्जा मिच्छापजिवन्नाखलएए भयंतारो, अहमेगेसम्मंपनिवन्ने,जे एए भयंतारोएयाओ पतिमाओपजिवज्जिताणं विहरंतिजोय अहमंसि एवं परिमं परिवज्जिताणं विहरामि, सब्बेऽपि ते उ जिणाणाए उवट्ठिया अनुन्नसमाहीए, एवं च णं विहरति, एयं खलु तस्स भिक्खुस्स भिक्खुणीए वासामग्गियंजाव सया जएज्जासितिमि । सूत्र-६३।।
। पिण्डषणायामेकादशमोदेशक:समाप्तः ।।
॥पिण्डेपणाध्ययनं समाप्तं ।। इति एतासां सप्तानां पिण्डैषणानां सप्तानां पानेषणानां वा अन्यतरां प्रतिमाम् प्रतिपद्यमानो नैवं वदेत, तद्यथा मिथ्याप्रतिपन्नाः खलु एते भगवन्तः साधवः अहमेकः सम्यक् प्रतिपन्न इति, यच्च विधेयं तद्दर्शयति - यं एते भगवन्त एताः प्रतिमाः प्रतिपद्य विहरन्ति यश्चाहम् अस्मि एतां प्रतिमां प्रतिपय विहरामि, सर्वेप्येते जिनाज्ञया समुत्थिता अन्योन्यसमाधिना एवं च विहरन्ति, एतत् खलु तस्य भिक्षोभिक्षुण्या वा सामग्र्यम् ।।६३।।
|| इति पिण्डैषणायामेकादशमोद्देशकः समाप्त: ।। पिण्डैषणाध्ययनं समाप्तम् ।।
16
भाचारागसूत्रम्
3