________________
वाइयं संतं वट्टण सयमाइए आयरिए वा जाव गणावच्छेए वा, नो खलु मे कस्सइ किंचि वायव्वं सिया, माइट्ठाणंसंफासे, नो एवं करिज्जा।सेतमायाए तत्थ गच्छिज्जा २ पुवामेव उत्ताणए हत्थे (पडिग्गह) कट्टमंखलुइमंखलु ति आलोइज्जा, नो किंचिवि णिगूहिज्जा। से एगिओ अन्नयर भोयणजायं पडिगाहिता भदयं २ भुच्चा विवन्नं विरसमाहरह, माइ. नो एवं सूत्र-५७।।
स एकाकी मनोज्ञं भोजनजातं प्रतिगृह्य प्रान्तेन - तुच्छेन भोजनेन परिच्छादयेत्, यथा मा ममैतद् दर्शितं सद् दृष्ट्वा स्वयमाददीत आचार्यो वा यावद् गणावच्छेदो वा, न खलु मे कस्मैचित् किञ्चिद दातव्यं स्यात्, एवं मातृस्थानं संस्पृशेद, नैवं कुर्यात्। स तमादाय तत्र आचार्याद्यन्तिके गच्छेद् गत्वा च पूर्वमेव उत्तानके हस्ते पतद्ग्रहं कृत्वा इदं खलु अमुकम्, इदं खलु अमुकम्, इति आलोकयेद दर्शयेत्, नैव किञ्चिद निगूहयेत्। स एकाकी अन्यतरद् भोजनजातं प्रतिगृह्य भद्रकं भद्रकं भुक्त्वा विवर्ण विरसं उपाश्रये आहरति आनयति एवं मातृस्थानं संस्पृशेद, नैवं कुर्यात् ।।५७।।
__ से भिक्खू वा. से जं. अंतरुच्यूयं वा उच्छुगंडियं वा उच्छुचोयगं वा उमेरगं वा उच्छुसालगं वा उच्छुडालगं वा सिंबलिं वा सिंबलिथालगं वा अस्सिं खलु पडिग्गहियंसि अप्पे भोयणजाए बहुउज्झियधम्मिए तहप्पगारं अंतरुच्यं वा. अफा.। सेभिक्खू वा २ से जं. बहुअट्टियं वा मंसं वा मच्छं वा बहुकंटयं अस्सिं खलु. तहप्पगारं बहुअट्ठियं वा मंसं. लाभे संते. । से भिक्खू वा. सियाणं परो बहुअट्टिएण मंसेण वा बहुकंटएण मच्छेण वा उवनिमंतिज्जा - आउसंतो समणा! अभिकखसि बनुअट्ठियं मंसं बहुकंट मच्छं वा पग्गिाहित्तए?, एयपगारं निग्योसंसुच्चा निसम्म से पुब्बामेव आलोइज्जा-आउसोतिवा २ नोखलु मे कप्पइ बहु पडिगा., अभिकंखसिमेवाउंजावइयंतावइयं पुग्गलं वलयाहि, माय अट्ठियाई, से सेवं वयंतस्स परो अभिहट्ट अंतोपजिग्गहगंसि ब. परिभाइत्ता निहट्ट बलइज्जा, तहप्पगारंपडिग्गहं परहत्थंसि वापरपायंसि वा अफासुयं नोपडिग्गाहिज्जा। से आहच्च-परिगाहिए सिया तं नोहित्ति बहज्जा, नो अणिहित्ता वहज्जा, से तमायाय एगंतमवक्कमिज्जा २ अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे जाव संताणए मंसगं मच्छगंभुच्चा अट्ठियाई कंटए गहाय से तमायाय एगंतमवक्कमिज्जा २ अहे झामथंडिलसि वाजाव पमज्जियपमज्जिय परदृविज्जा । सूत्र-५८।।
स भिक्षुर्वा यत् पुनरेवं जानीयात्, तद्यथा-अन्तरिक्षुरम् इक्षुपर्वमध्यं वा इक्षुगण्डिकां वा इक्षुच्छोदिकां पीलितेक्षुच्छोदिकां वा इक्षुमेरुकम इक्षोरग्रं वा इक्षुसालगम इक्षुदीर्घशाखां वा इक्षुडालगम् इक्षुशाखैकदेशं वा शिम्बलिं फलिं वा शिंबलिस्थालकं फलीनां पाकं वा अस्मिन् खलु प्रतिगृहीते अल्पं भोजनजातं बहु-उज्झनधर्मकम् इति मत्वा तथाप्रकारम् अन्तरिक्षुकं वा अप्रासुकं यावन् नो प्रतिगृह्णीयात्। स भिक्षुर्वा यत् सद्वैद्योपदेशात् क्वचिल्लूताद्युपशमनार्थं बाह्यपरिभोगाय बह्वस्थिकं आचारागसूत्रम्
३३