________________
नो प्रतिगृह्णीयात्, एवं खलु तस्य भिक्षोः सामग्र्यम् ।।४८।।
।। प्रथमस्याध्ययनस्याष्टमोद्देशकः समाप्तः ।।
अथ पिण्डैषणाऽध्ययने नवमोद्देशक: ... साम्प्रतं नवम आरभ्यते, इहापि प्रकारान्तरेण अनेषणीयपिण्डपरिहार एवाभिधीयते -
इह खलु पाईणंवा ४ संतेगइया सडा भवंति, गाहावईवाजाव कम्मकरीवा, तेसिं चणं एवं बुतपुब्बं भवइ-जेइमे भवंति समणा भगवंता सीलवंतो वयवंतोगुणवंतो संजया संबुग वंभयारी उवरया मेहुणाओ धम्माओ, नो खलु एएसिं कप्पह आहाकम्मिए असणे वा ४ भुत्तए वा पायए वा। सेजं पुण इमं अम्हें अप्पाणो अट्ठाए निट्टियं तं असणं ४ सव्वमेयं समणाणं निसिरामो, अवियाइं वयंपच्छाअप्पणो अट्टाए असणं वा ४ चेहस्सामो। एयप्पगारं निग्घोसं सुच्चा निसम्म तहप्पगारं असणं वा ४ अफासुयं ।।सूत्र-४९।।
इह खलु प्राच्या पूर्वस्यां दिशि वा ४ सन्ति पुरुषास्तेषु एके श्राद्धा भवन्ति, गृहपतिर्वा यावत् कर्मकरी वा, तेषां च एवम् उक्तपूर्वं भवति - ये इमे भवन्ति श्रमणा भगवन्तः शीलवन्तो गुणवन्तो व्रतवन्तः संयताः संवृता ब्रह्मचारिणः, उपरता मैथुनाद्धर्मात्, नोखलु एतेषां कल्पते आधाकर्मिकम् अशनं वा ४ भोक्तुं वा पातुं वा, अतो यत्पुनरेतद् अस्माकम् आत्मार्थं निष्ठितं सिद्धम् तद् अशनं वा ४ सर्वम् एतेभ्यः श्रमणेभ्यो निसृजामः प्रयच्छामः अपि च वयं पश्चाद् आत्मार्थम् अशनं वा ४ चेतयिष्यामः निवर्तयिष्यामो एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य कुतश्चिद् ज्ञात्वा तथाप्रकारम् अशनं वा ४ पश्चात्कर्मभयाद् अप्रासुकम् अनेषणीयं यावन् नो प्रतिगृह्णीयात् ।।४९।।
किच
से भिक्खूवा. वसमाणेवा गामाणुगामंवा दूज्जमाणेसेजं. गामवा जाव रायहाणिं वाइमंसिखलुगामंसि वारायहाणिंसिवासंतेगइयस्स भिक्खुस्सपुरेसंथुयावा पच्छासंशुया वा परिवसंति, तंजहा-गाहावई वाजाव कम्म. तहप्पगाराइंकुलाइंनोपुवामेव भत्ताए वा. निक्खमिज्ज वा पविसेज्ज वा १, केवली वूया आयाणमेय, पुरा पेहाए तस्स परो अट्ठाए असणंवा ४ उवकरिज्ज वा उवक्खउिज्जवा, अह भिक्खूणंपुबोवइट्ठा ४ जनोतहप्पगाराइं कुलाई पुब्बामेव भत्ताए वा पाणाए वा पविसिज्ज वा निक्खमिज्ज वा २ से तमायाय एगंतमवक्कमिज्जा २ अणावायमसंलोए चिट्ठिज्जा, से तत्थ कालेणं अणुपविसिज्जा २ तत्थियरेयरेहिं कुलेहिंसामुदाणियं एसियं वेसियं पिंउवायं एसित्ता आहारं आहारिज्जा, सिया से परोकालेण अणुपविट्ठस्स आहाकम्मियं असणंवा उवकरिज्ज वा उवक्खउिज्ज वातंगइओ तुसिणीओ उवेहेज्जा, आहामेव पच्चाइक्खिस्सामि, माइट्ठाणं संफासे, नो एवं करिज्जा ३। से पुब्बामेव आलोइज्जा - आउसोत्ति वा भइणित्तिवा! नो खलु मे कप्पड़ आचारागसूत्रम्
२९