________________
समुत्पन्ने, स भगवान् अर्हन् जिनः केवली सर्वज्ञः सर्वभावदर्शी सदेवमनुजाऽसुरस्य लोकस्य पर्यायान् जानाति, तद्यथा-आगतिं गतिं स्थितिं च्यवनमुपपातं भुक्तं पीतं कृतं प्रतिसेवितमाचिष्कर्म रहः कर्म लपितं कथितं मनोमानसिकं सर्वलोके सर्वजीवानां सर्वभावान् जानन् पश्यन्नेवं च विहरति ।
जण्णं दिवसं समणस्स भगवओ महावीरस्स निव्वाणे कसिणे जाव समुप्पन्ने तण्णं दिवसं भवणवड्वाणमंतरजोइसियदेवेहि य देवीहि य उवयंतेहिं जाव उप्पिंजलगब्भूए यावि हुत्था, तओ णं समणे भगवं महावीरे उप्पन्नवरनाणदंसणधरे अप्पाणं च लोगं च अभिसमिक्ख पुव्वं वेवाणं धम्ममाइक्खर, ततो पच्छा मणुस्साणं, तओ णं समणे भगवं महावीरे उप्पन्ननाणदंसणधरे गोयमाईणं समणाणं पंच महव्वयाइं सभावणाई छज्जीवनिकाया आतिक्खति भासइ परूवेइ, तं. - पुढविकाए जाव तसकाए ।
यस्मिन् दिवसे श्रमणस्य भगवतो महावीरस्य निर्वाणे कृत्स्ने यावत् केवलवरज्ञानदर्शने समुत्पन्ने स दिवसः भवनपतिवानव्यन्तरज्योतिष्कदेवैश्च देवीभिश्चाऽवपतद्भिर्यावद् उत्पिञ्जलकभूतः उर्मिमज्जलवद् भृशम् आकुल आसीत्, ततः श्रमणो भगवान् महावीर उत्पन्नवरज्ञानदर्शनधर आत्मानं च लोकं चाभिसमीक्ष्य पूर्वं देवानां धर्ममाचष्टे - प्रथमदेशना देवपर्षद्येवाऽऽसीत्, ततः पश्चाद् मनुष्याणाम् । ततः श्रमणो भगवान् महावीर : अनन्तज्ञानदर्शनधरो गौतमादीनां श्रमणानां पञ्चमहाव्रतान् सभावनान् षड्जीवनिकायान् चाऽचष्टे भाषते प्ररूपयति, तद्यथा- पृथ्वीकायान् यावत् त्रसकायान् ।
पढमं भंते! महव्वयं पच्चक्खामि सव्वं पाणाइवायं से सहमं वा बायरं वा तसे बा थावरं वा नेव सयं पाणाइवायं करिज्जा ३ जावज्जीबाए तिक्हिं तिविहेणं मणसा वयसा कायसा, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं बोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तत्थिमा पठमा भावणा
-
-
इरियासमिए से निग्गंथ णो अणइरियासमिएत्ति, केवली बूया., अणइरियासमिए से निग्गंथे पाणाइं भूयाइं जीवाइं सत्ताइं अभिहणिज्ज वा बत्तिज्ज वा परियाबिज्ज वा लेसिज्ज वा उद्दविज्ज बा, इरियासमिए से निग्गंथे नो अणइरियासमिइति पठमा भावणा
१।
अहावरा दुच्चा भावणा-मणं परियाणइ से निग्गंथे, जेय मणे पावए सावज्जे सकिरिए अण्हकरे छेयकरे भेयकरे अहिगरणिए पाउसिए पारियाविए पाणाइवाइए भूओवघाइए, तहप्पारं मणं नोपधारिज्जा गमणाए, मणं परिजाणइ से निग्गंथे, जे य मणे अपावएत्ति दुच्चा भावणा २ ।
अहावरा तच्चा भावणा - वरं परिजाणइ से निग्गंथे, जा य वई पाविया सावज्जा सकिरिया जाव भूओवघाइया तहप्पगारं वज्रं नो उच्चारिज्जा । जे बई परिजाणइ से निग्रंथे, जाय बई अपावयत्ति तच्चा भावणा ३ ।
अहावरा चतुत्था भावणा - आयाणभंडमत्तणिक्खेवणासमिए से निग्गंथे, नो आचाराङ्गसूत्रम्
१२४