SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ प्रतिपादिता, तत्र च षड्जीवनिकायदयापरेण साधुना कथम्भूतायां भूमावुच्चारादि विधेयमिति सम्बन्धेनायातस्याऽस्योच्चारप्रश्रवणाऽध्ययनस्यादिसूत्रमिदम् - से भि॰ उच्चारपासवणकिरियाए उब्बाहिज्जमाणे सयस्स पायपुंछणस्स असईए तओ पच्छा साहम्मियं जाइज्जा से भि० से जं. पु. थंडिल्लं जाणिज्जा सअंडं. तह. थंडिल्लंसि नो उच्चारपासवणं वोसिरिज्जा से भि. जं पुण थं. अप्पपाणं जाब संताणयं तह. थं. उच्चा. वोसिरिज्जा से भि० से जं. अस्सिंपडियाए एवं साहम्मियं समुद्दिस्स वा अस्सिं. बहवे साहम्मिया स. अस्सिं प. एगं साहम्मिणिं. स. अस्सिं प. बहवे साहम्मिणीओ स. अस्सिं बहवे समण. पगणिय २ समु० पाणाई ४ जाब उद्देसिय चेएइ, तह. थंडिल्लं पुरिसंतरकडं जाव बहिया नीहडं वा अनी. अन्नयरंसि वा तहप्पगारंसि थं. उच्चारं नो बोसि० । से जं बहवे समणमा. कि. व. अतिही समुद्दिस्स पाणारं भूयाइं जीवाई सत्ताइं जाब उद्देसिय चेएइ, तह. थंडिलं पुरिसंतरकडं जाव बहिया अनीहडं अन्नयरंसि वा तह. थंडिल्लंसि नो उच्चारपासवण., अह पुण एवं जाणिज्जा अपुरिसंतरगजं जाब बहिया ह अन्नरंसि वा तहप्पगारं थं. उच्चार. वोसि. । से जं. अस्सिंपडियाए कयं वा कारिय बा पामिच्चियं वा छन्नं वा घट्टं वा मट्टं वा लित्तं वा संमट्टं वा संपधूमियं वा अन्नयरंसि वा तह. थंडि॰ नो उ.। से भि० से जं पुण थं. जाणिज्जा, इह खलु गाहावई वा गाहा. पुत्ता बा कंदाणि वा जाव हरियाणि वा अंतराओ वा बाहिं नीहरंति बहियाओ वा अंतो साहरति अन्नयरंसि वा तह. थं. नो उच्चा. । से भि० से जं. पुण जाणेज्जा - खंधंसि बा पीठंसि बा मंचसि वा मालंसि वा अटुंसि वा पासायंसि वा अन्नयरंसि वा थं. नो उ. । से भि० से जं पुण. अणंतरहियाए पुढवीए ससिणिद्वाए पु. ससरक्खाए पु० मट्टियाए मक्कडाए चित्तमंताए सिलाए चित्तमंताए लेलुयाए कोलावासंसि वा वारुयंसि वा जीवपट्ठियंसि वा जाब मक्कडासंताणयंसि अन्न. थं. नो उ. || १६५ ॥ 1 स भिक्षुर्वा उच्चारप्रश्रवणक्रियया विष्ठामूत्रकर्त्तव्यतया उद्बाध्यमानः अत्यर्थं बाध्यमानः स्वकीये पाद्पुञ्छनसमाध्यादौ समाधि शब्देनोच्चाराद्यर्थं मात्रकादि ज्ञेयं तत्र उच्चारादिकं कुर्यात् स्वकस्य पादपुञ्छनस्य तु असत्वे ततः पश्चात् साधर्मिकमपरसाधुं याचेद् वेगधारणं तु नैव कुर्यात्। स भिक्षुरभिकाङ्क्षेद् उच्चारादिकं कर्तुं तदा पूर्वमेव स्थण्डिलं गच्छेत् तत्र स यत्पुनर्जानीयात् - स्थण्डिलं साण्डं यावत् ससन्तानकं तथाप्रकारे स्थण्डिले नो उच्चारप्रश्रवणं व्युत्सृजेत् । स भिक्षुर्यत्पुनः स्थण्डिलम् अल्पाण्डं यावत् अल्पसन्तानकं जानीयात् तथाप्रकारे स्थण्डिले उच्चारप्रश्रवणं व्युत्सृजेत् । स भिक्षुस्तत्र यत् पुनर्जानीयात् - अस्वप्रतिज्ञया साध्वादिप्रतिज्ञया एकं साधर्मिकं समुद्दिश्य वा अस्वप्रतिज्ञया बहून् साधर्मिकान् समुद्दिश्य वाऽस्वप्रतिज्ञया एकां साधर्मिणीं समुद्दिश्य वा अस्वप्रतिज्ञयाबह्वीः साधर्मिणीः समुद्दिश्य वाऽस्वप्रतिज्ञया बहून् श्रमणादीन् प्रगण्य २ समुद्दिश्य प्राणिनो वा भूतानि वा जीवान् वा सत्त्वान् वा समारभ्य आधाकर्मादि कुर्याद् यावदुद्देशिकं चेतयति करोति तथाप्रकारं आचाराङ्गसूत्रम् १००
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy