________________
उग्गिण्हित्तए तत्थ खलु इमा पढमा पडिमा से आगन्तारेसु वा ४ अणुवीर उग्गहं जाइज्जा जाब बिहरिस्सामो पठमा पडिमा १ । अहावरा. जस्स णं भिक्खुस्स एवं भवइ- अहं च खलु अन्नेसिं भिक्खूणं अट्ठाए उग्गहं उग्गिण्हिस्सामि, अन्नेसिं भिक्खूणं उग्गहे उग्गहिए उबल्लिस्सामि, दुच्चा पडिमा २ । अहावरा. जस्स णं भि. अहं च. नो' उग्गिण्हिस्सामि अन्नेसिं च उग्गहे उग्गहिए नो उवल्लिस्सामि तच्चा पडिमा ३ । अहावरा. जस्सणं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं अट्ठाए उग्गहं नो उग्गिण्हिस्सामि, अन्नेसिं च उग्गहे उग्गहिए उवल्लिस्सामि चउत्था पडिमा ४ । अहावरा जस्स णं. अहं च खलु अप्पणो अट्ठाए उग्गहं उ., नो दुण्हं नो तिण्हं नो चउण्हं नो पंचण्हं, पंचमा पडिमा ५ । अहावरा. से भि० जस्स एव उग्गहे उबल्लिइज्जा जं तत्थ अहासमन्नागए तंजहा-इक्कडे बा जाब पलाले बा तस्स लाभे संबसिज्जा, तस्स अलाभे उक्कुडओ वा नेसज्जिओ बा विहरिज्जा, छट्टा पडिमा ६ । अहावरा स. जे भि. अहासंथडमेव उग्गहं जाइज्जा, तंजहापुढबिसिलं वा कट्टुसिलं वा अहासंथडमेव तस्स लाभे संते संबसिज्जा तस्स अलाभे उ. ने. विहरिज्जा, सत्तमा पडिमा ७ । इच्वेयासिं सत्तण्हं परिमाणं अन्नयरिं जहा पिंडेसणाए ।।१६१।।
स भिक्षुर्वा २ आगन्तारेषु वा ४ यावद् अवग्रहेऽवगृहीते यत् तत्र गृहपतीनां गृहपतिपुत्राणां वा सूच्यादिकमित्येतानि आयतनानि कर्मबन्धकारणानि उपातिक्रम्या परिहृत्याऽथ भिक्षुर्जानीयात् - आभिः सप्तभिः प्रतिमाभिः अभिग्रहविशेषैः अवग्रहमवगृहीतुम्, तत्र खलु इमा प्रथमा प्रतिमा - स भिक्षुरागन्तारेषु वा ४ एवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूतः, ततः अनुज्ञापयेदित्यादि पूर्ववन्नेयं यावद् विहरिष्याम इति सामान्येन प्रथमा प्रतिमा १ । अथाऽपरा द्वितीया प्रतिमा यस्य भिक्षोरेवं भवति, तथाहि-अहं च खलु अन्येषां भिक्षूणां कृते अवग्रहमवग्रहीष्यामि, अन्यैर्भिक्षुभिरवग्रहेऽवगृहीते च तत्रोपलयिष्ये वत्स्यामि इति गच्छान्तर्गतानां साधूनां द्वितीया प्रतिमा २ । अथाऽपरा तृतीया प्रतिमायस्य भिक्षोरेवं भवति, तथाहि अहं चाऽवग्रहीष्यामि अन्येषां कृते, अन्यैश्चाऽवग्रहेऽवगृहीते नोपलयिष्य इति अहालन्दिकानां तृतीया प्रतिमा ३ । अथाऽपरा चतुर्थी प्रतिमा-यस्य भिक्षोरेवं भवति तथाहिअहं च खलु आत्मनः कृत एवाऽवग्रहं चाऽवग्रहीष्यामि, नो द्वयोर्नो त्रयाणां नो चतुर्णां नो पञ्चानां कृतेऽवग्रहमवग्रहीष्यामीति पञ्चमी प्रतिमा ५ । अथाऽपरा षष्ठी प्रतिमा-स भिक्षुर्यस्यैवाऽवग्रहे उपालीयेत यत् तत्र यथासमन्वागतं तदीयमेव इक्कडं वा कठिनं वा जन्तुकं वेत्यादि तृणविशेषनिष्पन्नं पूर्ववन्नेयम् यावत् पलालं तस्य संस्तारकस्य लाभे सति संवसेत् तस्याऽलाभे उत्कटुको वा निषण्णः पद्मासनादिना वा विहरेद् इति जिनकल्पिकादेः षष्ठी प्रतिमा ६ । अथाऽपरा सप्तमी प्रतिमा यो भिक्षुर्यथा संस्तृतमेवाऽवग्रहं याचेत तद्यथा- पृथिवीशिलां वा काष्ठशिलां वा तस्यैवंभूतस्यावग्रहस्य लाभे सृति-संवसेत्, तस्याऽलाभे उत्कटुको वा निषण्णो वा विहरेत् सर्वरात्रमासीतेति तस्य जिनकल्पिकादेरेव + 'नो' अधिकं संभाव्यते
आचाराङ्गसूत्रम्
९६